________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---------------------
--------------------- मूलं [१७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[५७]
या वृत्तिः
५७
गाथा
श्रीजम्यू-18 पश्यति रवाच आशुरुप्तादिविशेषणविशिष्टः कमलापीडं कमलामेलं वा नामाश्वरलमारोहति, अथ प्रस्तावागतं तद्वर्ण-1|३ वक्षस्कारे द्वीपशा-1| नमाह-'तए णं तं असीइमंगुलमूसिअं इत्यारभ्य सेणावई कमेण समभिरूढ़े' इत्येतदन्तेन सूत्रेण, पदयोजना तत इति ||
अश्वरलख
जरने . द्वारा क्रियाक्रमसूचकं वचनं तं प्रसिद्धगुणं नाम्ना कमलामेलं अश्वरलं सेनापतिः क्रमेण-सन्नाहादिपरिधानविधिना सम
IN भिरूढ-आरूढा, किंविशिष्टमित्याह-अशीत्यङ्गुलानि उच्छ्रितं, अंगुलं चात्र मानविशेषः, नवनवत्यंगुलानि-एको-18 ॥२३४॥ नशतांगुलप्रमाणः परिणाहो-मध्यपरिधिर्यख तत्तथा, अष्टोत्तरशतांगुलानि आयतं-दीर्घ, सर्वत्र मकारोऽलाक्षणिकः,
तुरगाणां तुङ्गत्वं खुरतः प्रारभ्य कर्णावधि परिणाहः पृष्ठपार्बोदरान्तरावधि आयामो मुखादापुच्छमूलं, यदाह परासरःISI"मुखादापेचकं देय, पृष्ठपार्बोदरान्तरात् । आनाह उच्छ्यः पादाद, विज्ञेयो यावदासनम् ॥१॥" तत्रोच्चत्वस
यामेलनाय साक्षादेव सूत्रकृदाह-'बत्तीस मित्यादि, द्वात्रिंशदंगुलोच्छ्रितशिरस्कं चतुरंगुलप्रमाणकर्णकं, हस्वकर्णत्वस्य जात्यतुरगलक्षणत्वात्, अनेन कर्णयोरुचत्वेनास्य स्थिरयौवनत्वमभिहितं शंकुकर्णत्वात् , हयानां यौवनपाते वनिता॥ स्तनयोरिव अनयोः पातः स्थात्, दीर्घत्वं चार्षत्वात् , अत्र योजनायाः क्रमप्राधान्येन पूर्व कर्णविशेषणं ज्ञेयं पश्चाच्छिरसः, अश्वश्रवसो मूर्ध्न उच्चतरत्वात् , विंशत्यनुलप्रमाणा बाहा-शिरोभागाधोवती जानुनोरुपरिवर्ती प्राक्चरण
॥२३॥ भागो यस्य तत्तथा, चतुरंगुलप्रमाणं जानु-बाहुजंघासंधिरूपोऽवयवो यस्य तत्तथा, तथा षोडशांगुलप्रमाणा जंघाजान्षधोवर्ती खुराबधिरवयवो यस्य तत्तथा, चतुरंगुलोच्छ्रिताः खुरा:-पादतलरूपा अवयवा यस्य तत्तथा, एषामवयवा
दीप अनुक्रम [८१-८३]
~123