________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], ------------------------------------------------------ मलं [१७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[५७]
गाथा
इनामुच्चत्वमीलने सर्वसङ्ख्या पूर्वोक्ता अशोत्यंगुलरूपा, मकारः सर्वत्रालाक्षणिकः, यत्तु श्रेष्ठाश्वमानमाश्रित्य लौकिकपारासरग्रन्थे 'जघन्यमध्यश्रेष्ठानामश्वानामायतिर्भवेत् । अंगुलानां शतं हीन, विंशत्या दशभिखिभिः ॥१॥ परिणाहोड
लानि स्यात् , सप्ततिः सप्तसप्ततिः। एकाशीतिः समासेन, त्रिविध स्याद् यथाक्रमम् ॥२॥ तथा षष्टिश्चतुःपष्टिकारटपष्टिः समुच्छ्रयः । द्विपञ्चसप्तकयुता, विंशतिः स्यान्मुखायतिः ॥३॥" इत्यत्र सप्तनवत्यंगुलान्यायतिः एकाशीत्यं-18
गुलानि परिणाहः अष्टषष्ट्यंगुलानि समुच्छ्यः सप्तविंशत्यंगुलानि मुखायतिरित्युक्तमस्ति तदपरश्रेष्ठहयानाश्रित्य न तु 10 हयरलमाश्रित्य, रष्टचार्य विशेषः पुरुषोत्सेधे सामुद्रिके उत्तमपुरुषाणामष्टोत्तरशतांगुलाम्युत्सेधः उत्तमोत्तमानां तु ॥ 18| विंशत्युत्तरशतांगुलानि, अनेनास्य प्रमाणोपेतत्वं सूचितं, सम्प्रत्यवयवेषु लक्षणोपेतत्वं सूचयति-मुक्कोलीनाम अध
उपरि च सङ्कीर्णा मध्ये त्वीपद्विशाला कोष्ठिका तद्वत् संवृत्तं-सम्यग्वर्तुलं वलितं-पलनस्वभावं न तु स्तब्धं मध्यं यस्य । तत्तथा परिणाहस्य मध्यपरिधिरूपस्यात्रैव चिन्त्यमानत्वादुचितेयमुपमा, ईषदंगुलं यावत् प्रणतं-जन्तुमारब्धं अति-18 प्रणतस्योपवेष्टुर्दुःखावहत्वात् पृष्ठ-पर्याणस्थानं यस्य तत्तथा आरोहकसुखावहपृष्ठकमित्यर्थः, सम्यग्-अधोऽधः क्रमेण नतं पृष्ठं यस्य तत्तथा, सङ्गत-देहप्रमाणोचितं पृष्ठं यस्य तत्तथा, सुजातं-जन्मदोपरहितं पृष्ठं यस्य तत्तथा, प्रशस्तैशालिहोत्रलक्षणानुसारि पृष्ठं यस्य तत्तथा, किंबहुना ?, विशिष्टपृष्ठ-प्रधानपृष्ठमितियावत्, उक्त पृष्ठे पर्याणस्थानवर्णनं, अथ तत्रैवावशिष्टभागं विशिनष्टि-एणी-हरिणी तस्था जानुवदुन्नतं उभयपायोर्विस्तृतं च चरमभागे स्तब्ध
दीप अनुक्रम [८१-८३]
~124