________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---------------------
------------------- मूलं [५७] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[५७]
गाथा
परिवायगोविच हिलीयमाणं २ खुरचलणचचपुडेहिं धरणिअलं अभिहणमाण २ दोषि अचलणे जमगलमर्ग मुहायो विणिग्गर्म व सिग्घयाए मुलाणतंतुउदगमवि णिस्साए पकमंत जाइकुलरूवपश्यपसत्यवारसावत्तगविसुद्धलक्खणं सुकुलप्पसूर्य मेहाविभहयविणीभ अणुभतणुअमुकुमाललोमनिच्छर्षि सुजायभमरमणपवणगालजणचवलसिग्धगामि इसिमिव खंतिसमए मुसीसमिव परक्सवाविणीयं उदगहुतवहपासाणपसुकदमससफरसबालुइल्लतडकडगविसमपन्भारगिरिदरीमुलंघणपिल्लणणियारणासमत्यं अचंडपावियं वरावाति अजंसुपाति अकालतालुच कालहसि मिअनिदंगवेसन लिमपरिसह जञ्चजातीर्थ मलिहाणि सुगपत्तसुबण्णकोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरुढे कुवलयदलसामलं च रयणिकरमंडलनिभं सत्तुजणवि. पासणं कणगरयणदंड णवमालिअपुष्फसुरहिगंधि णाणामणिलयभत्तिचित्तं च पहोत्तमिसिमिसिंततिक्खधार दिवं सम्परयणं लोके अणोवमाणं तं च पुणो सरुक्ससिंगद्विवंतकालायसविपुललोहदंडकवरवइरभेदकं जाव सवत्थअप्पडिहयं किं पुण देहेसु जंगमाणं -पण्णासंगुलदीहो सोलस से अंगुलाई विच्छिण्णो। अचंगुलसोणीको जेडपमाणो असी भणिओ ॥ १ ॥ असिरयणं परवइस्स हत्याओ तं गहिऊग जेषेव भावाडचिलाया तेणेव बागल्छइ २ ता आवाचिलाएहिं सद्धिं संपलग्गे आवि होत्था ॥ तए णं से सुसेणे सेणाषइ ते आवाडचिलाए हयमहिअपवरवीरपाइसजावदिसोदिसि पछिसेहेइ (सूत्र ५७)
'तए 'मित्यादि, ततः-खसैन्यप्रतिषेधनादनम्तरं सेनावलस्य-सेनारूपस्य बलस्य नेता-स्वामी वेष्टकः-वस्तुIS विषयवर्णकोऽत्र सेनानीसत्कः संपूर्णः पूर्वोको माह्या यावद् भरतस्य राज्ञोऽयानीकं आपातकिरातैर्यावत्प्रतिषेषितं ।
RecenesceneResesesecaceae
दीप अनुक्रम [८१-८३]
~122