________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
द्वीपथा
३वक्षस्कारे অমূল্প"५७
सूत्रांक [१६]
टोप
श्रीजम्प दव्यत्ययः प्राकृतस्वात् , विपतिताः-स्वस्थानतो भ्रष्टाश्चितप्रधाना ध्वजा-गरुडध्वजादयः पताकाश्व-तवित्तरध्वना
यत्र तत्तथा ततः पदद्वयस्थ कर्मधारयः, कृच्छ्रेण-महता कष्टेन प्राणान् उपगत-प्राप्तं कथमपि धृतप्राणमितियावत् , न्तिचन्द्रीया इतिः 18 दिशः सकाशादपरदिशि-स्वाभिमतदिक्त्याजनेनापरस्यां दिशि प्रक्षिप्य इति शेषः प्रतिषेधयन्ति-युद्धान्निवर्तयन्ती-
त्यर्थः ॥ इतो भरतसैन्ये किं जातमित्याह॥२३३॥
वएणं से सेणापलस्स णेआ वेढो जाव भरहस्स रण्णो अग्गाणीअं आवाइचिलाएहिं यमहिवपवरवीर जाव दिसो दिसं पडिसेहि पासइ २ ता आसुरुत्ते रुढे चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूह २ ता तए णं तं असीइमंगुलमूसि णवणउइमंगुलपरिणाहं अट्ठसयमंगुलमाय बत्तीसमंगुलमूसिअसिरं चउरंगुलकन्नागं वीसइअंगुलबाहागं चउरंगुलजाणूकं सोलसअंगुलजंघागं चउरंगुलमूसिअखुरं मुत्तोलीसंवत्तवलिअमझं इसिं अंगुलपणयपहुं संणयपढे संगयप? सुजायपहुं पसत्यपद्धं विसिहपर्ट एणीजाणुग्णयवित्थयथद्धपट्ट वित्तलयकसणिवायअंकेडणपहारपरिवजिअंगं तवणिजयासगाहिलाणं वरकणगसुफुलथासगविचित्तरयणरज्जुपार्स कंचणमणिकणगपयरगणाणाविहघंटिआजालमुत्तिआजालएहि परिमंदिवेणं पढण सोभमाणेण सोभमाणं कोयणइंदनीलमरगयमसारगलमुहमंडणरइमं आविद्धमाणिकसुत्तगविभूसियं कणगामयपउगसुकयतिलकं देवमइविकप्पि सुरवरिंदवाहणजोगगावयं सुरूवं दूइज्जमाणपंचमारुचामरामेलगं धरेतं अणभवाई अभेलणवर्ण कोकासिमनहलपत्तलच्छ सयावरणनवकणमतविभववणिजतालुजीहासयं सिरिआमिसेअघोणं पोक्खरपत्तमिव सलिलविंदुजुर्म अचंचलं चंपलसरीर चोक्खचरग
अनुक्रम [८०]
SAR
8
॥२३॥
अथ अश्वरत्न आदि १४ रत्नानाम् स्वरुपम् तत् कार्याणि सह वर्ण्यते
~121