________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
------ मूलं [५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१६]]
HI प्रस्तूयमानं भरतस्य चरितमाह-'तए णमित्यादि, ततस्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररत्नादेशित
मागों यावत् समुद्ररवभूतामिव गुहां कुर्वन २ तमिस्रागुहात: औत्तराहेण द्वारेण निरेति-निर्याति शशीव मेघान्धकारनिवहात् । 'तए ण'मित्यादि, ततो गुहातो निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीक-सैन्यानभागं 8 एजमाणंति इयत्, आगच्छत् पश्यति दृष्ट्वा च आसुरुत्ता इत्यादि पदपंचकं प्राग्वत् अन्योऽन्यं शब्दयन्ति शब्द-18 यित्वा चैवमवादिषुरिति, किमवादिषुरित्याह-तए 'मित्यादि, एष देवानुप्रियाः! कश्चिदज्ञातनामकोऽमार्थितप्रार्थकादिविशेषणविशिष्टो वर्तते योऽस्माकं विषयस्य-देशस्योपरि वीर्येणात्मशक्त्या 'हव्वं'ति शीघमागच्छति, तत्तस्मातथा णमिति-इमं भरतराजानमित्यर्थः 'घत्तामोति क्षिपामो दिशो दिशि विकीर्णसैन्यं कुर्म इत्यर्थः, यथा एषोऽस्माकं | विषयस्योपरि वीर्येण नो शीघमागच्छेत्, सूत्रे सप्तम्यर्थे वर्तमानानिर्देशः प्राकृतत्वात् , एतस्मिन् समये किं जातमित्याह-'इतिकट्ट'इत्यादि, इति-अनन्तरोदितं कृत्वा-विचिन्त्यान्योऽन्यस्यान्तिके एतमर्थ प्रतिशृण्वन्ति-ओमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सन्नद्धबद्धेत्यादिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽयानीकं तत्रैवोपागच्छन्ति, उपागत्य च भरतस्य राज्ञोऽग्रानीकेन साधं संप्रलग्नाश्चाप्यभूवन , यो मिति शेषः, युद्धाय प्रवृत्ता इत्यर्थः, अथ ते किं कुर्वन्तीत्याह-'तए णं ते आवाडचिलाया' इत्यादि, ततो युद्धप्रवृत्त्यनन्तरं ते आपातकिराता भरतस्य राज्ञोऽग्रानीकं हताः केचन प्राणत्याजनेन मथिताः केचन मानमथनेन पातिताश्च केचन प्रहारदानेन प्रवरवीराः-प्रधानयोधा यत्र तत्तथा ।
दीप
अनुक्रम [८०]
~120