________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ----------------------
-------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४]
IS सवींकृता आयाम प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपर
| निर्णयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तग्रहणे चायामोऽपि गृहीत एव, समचतुरनत्वात्तस्येति, तदेवं सर्वतपाश्चतुरङ्गलप्रमाणमिदं सिद्धं, यत्तु तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं च समणस्स भगवओ महावीरस्स IS| अद्धंगुलं, इत्यनुयोगद्वारसूत्रे उक्तं तन्मतान्तरमवसेयं, तथाऽष्टभिः सुवर्णैर्निष्पन्नमष्टसुवर्ण, अष्टसुवर्णमूलद्रव्येण |S
निष्पन्नमित्यर्थः, चकारो विशेषणसमुच्चये सर्वत्र, तथा विषं जङ्गमादिभेदभिन्नं तस्य हरणं, स्वर्णाष्टगुणानां मध्ये विष-IS हरणस्य प्रसिद्धत्वात्, अस्य च तथाविधस्वर्णमयत्वादिति, अतुलं-तुलारहितमनन्यसदृशमित्यर्थः, चतुरस्रसंस्थानसं-18 |स्थितमिति तु विशेषणं पूर्वोक्ताधिकरणिदृष्टान्तेन भाव्यमिति, ननु अधिकरणिदृष्टान्ते भाव्यमाने नास्य पूर्वोक्ता चतुरं-18
गुलतोपपद्यत अधिकरणेरधः संकुचितत्वेन विषमचतुरस्रवादित्याह-'समतल मिति, समानि न न्यूनाधिकानि ९ तलानि षडपि यस्य तत्तथा, अथैतदेव यच्छन्दगभितवाक्यद्वारा विशिनष्टि-यतः काकणीरत्नात् मानोन्मान [प्रमाTeण] योगा:-एते मानविशेषव्यवहारा लोके चरन्ति प्रवर्तन्ते इत्यर्थः, तत्र मानं धान्यमानं सेतिकाकुडवादि, रसमान र KI चतुःषष्टिकादि, उन्मानं कर्षपलादि खण्डगुडादिद्रव्यमानहेतुः, उपलक्षणात् सुवर्णादिमानहेतुः प्रतिमानमपि ग्राह्य
गुञ्जादि, किंविशिष्टास्ते व्यवहाराः-सर्वजनानां-अधमर्गोत्तमर्णानां प्रज्ञापका-मेयद्रव्याणामियत्तानिर्णायकाः, अय-18 माशयो-यथा सम्प्रति आप्तजनकृतनिर्णयाङ्क कुडवादिमानं जनमत्यायकं व्यवहारप्रवर्तकं च भवति तद्वचक्रवर्तिकाले 18
टीप
अनुक्रम
[८]
~108~