________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----------------------
------ मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
या वृत्तिः
[५४]
श्रीजम्बू- अत्र चाधिकारे "एतानि च मधुरतुणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्य- ३वक्षस्कारे
द्वीपशा-18|| सम्भवे काकणीरनं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदि"त्येतस्मादनुयोगद्वारवृत्तिवचनात् एतद्देशीयादेवी माणरत्र न्तिचन्द्री
1 काकिणीर| स्थानावृत्तिवचनात्, "चउरंगुलो मणी पुण तस्सद्ध चेव होइ विच्छिण्णो । चउरंगुलप्पमाणा सुवण्णवरकागणी
| बेन मण्डनेया ॥१॥हाल-प्रमाणाङ्गलमवगन्तव्यं, सर्वचक्रवनिनामपि काकण्यादिरलानां तुल्यप्रमाणत्वादिति” मलय-लालेखनन ॥२२६॥ गिरिकृतवृहत्संग्रहणीबृहदृत्तिवचनाच केचनास्य प्रमाणाङ्गुलनिष्पन्नत्वं, केचिच "एगमेगस्स णं रण्णो चाउरंतचक-18.५४
वट्टिणो अट्ठसोवपिणए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पपणत्ते, एगमेगा कोडी8 उस्सेहगुलविक्खम्भा तं समणस्स भगवओ महावीरस्स अद्धंगुलं” इत्यनुयोगद्वारसूत्रबलादुत्सेधाङ्गलनिष्पन्नत्वं, केऽपि |च एतानि सप्तैकेन्द्रियरनानि सर्वचक्रवर्तिनामात्माङ्गुलेन शेयानि, शेषाणि तु सप्त पञ्चेन्द्रियरलानि तत्कालीनपुरुषो-18 चितमानानीति प्रवचनसारोद्धारवृत्तिवलादारमाङ्लनिष्पन्नत्वमाहुः, अत्र च पक्षत्रये तत्त्वनिर्णयः सर्वविद्वेयः, अत्र || |तु बहु वक्तव्यं तत्तु ग्रन्थगौरवभिया नोच्यते इति । अस्य परामर्शानन्तरं यच्चक्रे तदाह-'तए णमित्यादि, ततः-18 परामर्शानन्तरं तत्काकणीरनं राजवरो गृहीत्वा यावदेकोनपश्चाशतं मण्डलान्यालिखन्नालिखन् अनुप्रविशतीत्युत्तरेण | ॥२२६॥ सम्बन्धः, कथम्भूतमित्याह-चतुरङ्गुलप्रमाणमात्र, अस्यैकैका अनिश्चतुरङ्गुलप्रमाणविष्कम्भा द्वादशाप्यश्रयः प्रत्येक चतुरङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकं चतुरङ्गुलप्रमाण इत्युक्तं भवति, यैवाग्नि
अनुक्रम
[७८]
~107~