________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
-------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४]
18नुष्याविप्रतिपक्षोत्थं भयमिह ज्ञेयं, अन्यथाऽश्लोकादिभयानि महतामेव भवेयुरिति, अर्थतत् गृहीत्वा नृपतिर्यचकार | तदाह-'तं मणि'न्ति तम्मणिरत्नं गृहीत्वा स नरपतिर्भरतो हस्तिरत्रस्य दाक्षिणात्ये कुम्भे निक्षिपति-निवनाति, 'कुंभीए' इत्यत्र स्त्रीत्वं प्राकृतत्वात् , 'तए ण'मित्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतेत्यादिविशेषणकदम्बकं प्राग्वत् मणिरत्नकृतोद्योत्तश्चक्ररत्नदेशितमार्गों यावत् समुद्रवभूतामिव गुहामिति गम्यं कुर्वन् २ यत्रैव तमिना-18 गुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य च तमिस्रागुहा दाक्षिणात्येन द्वारेणात्येति-प्रविशति, शशीव मेघान्धकारनिवहं । प्रवेशानन्तरं यत्कृत्यं तदाह-'तए ण'मित्यादि, ततः स भरतो राजा काकणीरलं परामृशतीत्यु
त्तरेण सम्बन्धः, किंविशिष्टमित्याह-चत्वारि चतसषु दिक्षु द्वे तूर्ध्वमधश्चेत्येवं पट्सङ्ग्याङ्कानि तलानि यत्र तत्तथा, 18 18तानि चात्र मध्यखण्डरूपाणि, यैर्भूमावविषमतया तिष्ठन्तीति, द्वादश अध उपरि तिर्यक् चतसृष्वपि दिक्षु प्रत्येकं चत
सणामश्रीणां भावात् अश्रय:-कोटयो यत्र तत्तथा, कर्णिका:-कोणाः यत्र अश्रित्रयं मिलति तेषां चाध उपरि 8 18 प्रत्येक चतुर्णा सदावादष्टकर्णिक, अधिकरणिः-सुवर्णकारोपकरणं तद्वत् संस्थितं-संस्थानं यस्य तत्तथा, तत्सदृशा-18
कार समचतुरनत्वात् , आकृतिस्वरूपं निरूप्यास्य तौल्यमानमाह-अष्टसुवर्णा मानमस्सेत्यष्टसौवर्णिकं, तत्र सुवर्ण-18 मानमिदं-'चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्षपा एकं धान्यमाषफलं द्वे धान्यमापफले एका गुञ्जा पञ्च गुञ्जा एकः कर्ममाषक: पोडश कर्ममाषकाः एक सुवर्ण इति, एतादशैरष्टभिः सुवर्णैः काकणीरतं निष्पद्यते इति,
टीप
meroeraeraeraenerasa0000000000000
अनुक्रम
[८]
19XJanuary
~106~