________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [५४]
श्रीजम्बू-'तोत'मिति सम्प्रदायगम्यं चतुरङ्गुलप्रमाणा मात्रा दैर्येण यस्य तत्तधा, चशब्दाद् ब्यङ्गुलपृथुलमिति ग्राह्य, बदाह- ३वक्षस्कारे
"चतुरंगुलो दुअंगुलपिठुलो अ मणी"इति, अनर्षित-अमूल्यं न केनापि तस्यार्घः, कर्तुं शक्यते इत्यर्थः तिम्रो माणरत्न न्तिचन्द्री
काकिणीर॥ यः-कोटयो यत्र तत्तथा, ईदृशं सत् षडनं-षट्कोटिक, लोकेऽपि प्रायो वैडूर्यस्य मृदङ्गाकारत्वेन प्रसिद्धत्वान्मध्ये या वृत्तिः
उन्नतवृत्तत्वेनान्तरितस्य सहजसिद्धस्योभयान्तवर्तिनोऽनित्रयस्य सत्त्वात्, अत्राह-पडसमित्यनेनैव सिद्धे व्यस्रषड- लालेखनं च ॥२२५॥ समिति किमर्थ ?, उच्यते, उभयोरन्तयोनिरन्तरकोटिषट्कभवनेनापि षडनता सम्भवति ततस्तद्व्यवच्छेदार्थ त्र्यनं . ५४
सत् षडसमित्युक्तं, तथा अनुपमद्युति दिव्यं मणिरत्नेषु-पूर्वोक्तेषु पतिसमं सर्वोत्कृष्टत्वात् , वैडूर्य वैडूर्यजातीयमित्यर्थः, | सर्वेषां भूतानां कान्तं-काम्यं, इदमेव गुणान्तरकथनेन वर्णयन्नाह-'जेण य मुद्धागएण'मित्यादि, येन मूर्द्धगतेनशिरोधृतेन हेतुभूतेन न किञ्चिद् दुःखं जायते आरोग्यं च सर्वकालं भवति, तिर्यन्देवमनुष्यकृताः चशब्दस्य व्यवहितसम्बन्धादुपसर्गाश्च सर्वे न कुर्वन्ति तस्य दुःखं, संग्रामेऽपि च-बहुविरोधिसमरे आस्तामल्पविरोधिसमरे अशखवध्यः,18
अत्र न शखवध्योऽशखवध्य इति, नसमासो वा, 'अः स्वल्पार्थेऽप्यभावेऽपी'त्यनेकार्थवचनात् अ इति पृथगेव नस|| मानार्थनिपासो वा ज्ञेयस्तेन न शस्त्रैर्वध्यो भवति, नरो मणिवरं धरन स्थित-विनश्वरभावमप्राप्तं यौवनं यस्य स स्था, | ॥२२५| B स्थायियौवन इत्यर्थः, केशैः सहावस्थिता-अवर्द्धिष्णवो नखा यस्य स तथा, पश्चात् पदद्वयस्य कर्मधारयः, भवति |
च सर्वभयविषमुक्ता, अत्र 'सर्व भाजनस्थं जलं पीत'मित्यादाविव एकदेशेऽपि सर्वशब्दप्रयोगस्य सुप्रसिद्धत्वादेवम
SearSagacasses
टीप
अनुक्रम
[७८]
~105