________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ------------------------
------ मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्राक [५३]
दीप
भीजम्बू-18 चलतया तिष्ठत इति ते यावत् प्रत्यवाष्बष्किषातां-प्रत्यपससर्पतुः, 'तए णमित्यादि, इदं च सूत्रमावश्यकचूणों वर्द्ध-1 ३वक्षस्कारे
मानसूरिकृतादिचरित्रे च न दृश्यते, ततोऽनन्तरपूर्वसूत्र एव कपाटोद्घाटनमभिहितं, यदि चैतत्सूत्रादर्शानुसारेणेदं मणिरलं न्तिचन्द्री
सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे सगाई २ ठाणाई इत्यत्रार्थत्वात् पश्चमी व्याख्येया तेन स्वकाभ्यां २ स्थानाभ्यां काकिणीरया वृत्तिः कपाटद्वयसम्मीलनास्पदाभ्यां प्रत्यवस्तृताविति-किश्चिद्विकसितावित्यर्थः तेन विघाटनार्थकमिदं न पुनरुक्तमिति, ततः-13
बेन मण्ड
त लालेखनं च ॥२२४॥ | कपाटप्रत्यपसर्पणादनु स सुषेणः सेनापतिः तमिम्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटयति-उद्घाटयति, IS
सू.५४ ततः किं कृतमित्याह-विहाडेत्ता' इत्यादि, प्रायः प्राग् व्याख्यातार्थ, नवरं विघाटितौ देवानुप्रियाः! तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ एतद्देवानुप्रियाणां प्रियं निवेदयामः, अत्र निवेदकस्य सेनानीरत्तस्यैकत्वात् क्रियायां एकवचनस्यौचित्ये यनिवेदयाम इत्यत्र बहुवचनं तत्सपरिकरस्याप्यात्मनो निवेदकत्वख्यापनार्थ तच्च बहूनामेकवाक्यत्वेन प्रत्ययोत्पादनार्थ, एतत् प्रियं-इष्ट भे-भवतां भवतु, ततो भरतः किं चक्रे इत्याह-'तए ण'मित्यादि, व्यकं. गजारूढः सन् यन्नृपतिश्चक्रे तदाह• तए णं से भरहे राया मणिरयणं परामुसइ तोतं चउरंगुलप्पमाणमित्तं च अणग्यं तंसि छलंसं अणोवमजुई दिवं मणिरयणपति
॥२२४॥ समं वेरुलिअं सबभूजकतं जेण य मुबागएणं दुक्खं ग किंचि जाव हबइ आरोग्गे अ सबकालं तेरिच्छिमदेवमाणुसकया य उवसग्गा सव्वे ण करेंति तस्स दुक्खं, संगामेऽवि असत्थवज्झो होइ णरो मणिवरं धरेंतो ठिअजोवणकेसअवविअणहो हबह अ
09000000000000000000000000
अनुक्रम
[७७]
RA
अथ मण्डल-आलेखनस्य वर्णनं क्रियते
~103