________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [३], -------------------------------------------- -------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
echo kéo
प्रत सूत्रांक [१३]
दीप
न कथमुपशशामेति, उच्यते, सोपक्रमोपद्वविद्रावण एव तस्य सामर्थ्यात् , अनुपक्रमोपद्रवस्तु सर्वथाऽनपासनीय | एव', अन्यथा विजयमाने वीरदेवे कुशिष्यमुक्ता तेजोलेश्या सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय ?, अत ॥ एषावश्यंभाविनो भावा महानुभावैरपि नापनेतुं शक्या इति, शुभकर-कल्याणकरं हितकरं-उक्तैरेव गुणैरुपकारि
| राज्ञः-चक्रवर्तिनो हृदयेप्सितमनोरथपूरक गुहाकपाटोद्घाटनादिकार्यकरणसमर्थत्वात् दिव्यं यक्षसहस्राधिष्ठितमित्यर्थः, || अत्र सेनापतेः सप्ताष्टपदापसरणं प्रजिहीपोंर्गजस्येव दृढप्रहारदानायाधिकप्रहारकरणार्थमिति, प्रत्यवष्वष्कणादनु कि | चक्रे इत्याह-'पचोसकित्ता इत्यादि, प्रत्यवष्वष्क्य च तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरलेन महता २ शब्देन त्रिकृत्वः-त्रीन वारान् आकुट्टयति-ताडयति, अत्र इत्यंभावे तृतीया, यथा महान् शब्द उत्पद्यते तथा-18 प्रकारेण ताडयतीत्यर्थः, अत्र गुहाकपाटोद्घाटनसमये द्वादशयोजनावधिसेनानीरत्नतुरगापसरणप्रवादस्तु आवश्यक-18 [टिप्पनके निराकृतोऽस्ति, यथा-"यश्चात्र द्वादशयोजनानि तुरगारूढः सेनापतिः शीघ्रमपसरतीत्यादिपवादः सोऽना|| गामिक इव लक्ष्यते, कचिदप्यनुपलभ्यमानत्वादिति." ततः किं जातमित्याह-तए ण 'मित्यादि, ततः-ताडना
दनु तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणसेनापतिना दण्डरत्नेन महता २ शब्देनाकुट्टितौ सन्ती महता 8 |२ शब्देन दीर्घतरनिनादिनः क्रौंचस्येव बहुच्यापित्वाद् बनुनादित्वाच्च य आरयः-शब्दस्तं कुर्वाणी 'सरसरस्स'त्ति K अनुकरणशब्दस्तेन तादृशं शब्दं कुर्वाणी कपाटावित्यर्थः स्वके २-स्वकीये २ स्थानेऽवष्टम्भभूततोड़करूपे यत्रागम
अनुक्रम
[७७]
cao hoa
Jointlemnitinा
ở
~1024