________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
छवा सालिपिहरासीह वा कुंदपुप्फरासीइ वा कुमुअरासीह वा सुकछिवाडिआइ वा पेहणमिजिआइ वा भिसेइ वा|| मुणालेइ वा गयदंतेइ वा लवंगदलेइ वा पोंडरीयदलेइ वा सिंदुवारमल्लदामेइ वा सेआसोपइ वा सेअकणवीरेइ वा सेअबंधुजीवेइ वा, भवे एयारूवे, गोअमा । णो इण समढे, ते णं सुकिल्ला मणी तणा य इत्तो इट्टतरा व जाव वण्णेणं पण्णत्ता," 'तत्थ ण'मित्यादिपदयोजना प्राग्वत् , अडो-रमविशेषः शङ्खचन्द्रौ प्रसिद्धी कुन्द-पुष्पविशेषः दक-गङ्गाजलादि दकरजः-उदककणास्ते ह्यतिशुभ्रा भवन्तीत्युपात्ताः, दधिषनो-दपिपिण्डः क्षीर-प्रतीतं, क्षीरपूर कथ्यमानामतितापादूर्ध्व गच्छत् क्षीरं क्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रकटार्थाः, आवलिपदोपादानं | वर्णोत्कव्यप्रतिपादनार्थ, चन्द्रावली-तटागादिषु जलमध्ये प्रतिविम्बिता चन्द्रपति, शारविकबलाहकः-शरत्काल
भावी मेघः ध्मातधौतरूप्यपट:-ध्मात:--अग्निसम्पर्कतोऽतिनिर्मलीकृतो धौतो-भूतिखरण्टितहस्तसम्मार्जनेनातितेजितो || | रूप्यमयपट्टः, अन्ये तु व्याचक्षते-ध्मातेन-अग्निसंयोगेन धौतः-शोधितो रूप्यपट्टः, शालिपिष्ठ-शालिचूर्ण तस्य राशि:
शुक्ला भवत्यतस्तराशिः कुमुदराशिश्च स्पष्टः, छेवाडीनाम-बल्लादिफलिका सा च क्वचिद्देशविशेषे शुष्का सती अतीव ।। ॥४॥ पुनः कुन्दपुष्पदुपादानं, "पेहुणमिंजिका' पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिजा सा चातिशुक्लेति तदुपन्यासः,
विसं-पद्मिनीकन्दः मृणालं-पद्मतन्तुः, शेषा गजदन्तादिका उत्तानार्थाः, नवरं सिंदुवारो-निर्गुण्डी तस्य माल्यं-दाम 8 |शेष प्राग्वत्, 'भवे एयारूवे'इत्यादि भावितार्थ, तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-"तेसि |
अनुक्रम
Jointileoni
~80