________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
याकुसुमेइ वा सुहिरणियाकुसुमेह था बीअगकुसुमेइ वा पीयासोएइ वा पीतकणवीरेइ वा पीअबंधुजीवेइ वा, भवे एआ-18 १ वक्षस्कारे द्वीपशा स्वे, गोजमा णो इणटे समढे, ते ण हालिद्दा मणी तणा य एत्तो इडतरा चेव जाव वण्णेणं पण्णत्ता' 'तत्रेत्यादि पदयोजना पनवेविकान्तिचन्द्री
प्राग्वत् , चम्पकः-सामान्यतः सुवर्णचम्पको वृक्षा, चम्पकच्छली-सुवर्णचंपकत्वक चम्पकभेदः-सुवर्णचम्पकच्छेदः हरिद्रावनखण्डव. या चिः
व्यका, हरिद्राभेदो-हरिद्राच्छेदः हरिद्रागुलिका-हरिद्रासारनिर्वतिता गुटिका हरितालिका-पृथिवीविकाररूपा प्रतीता ॥३४॥ हरितालिकाभदो-हरितालिकाच्छेदः हरितालिकागुलिका-हरितालिकासारनिर्मिता गुटिका चिकुरो-रागद्रव्यविशेषः, ॥
चिकुरागरागः-चिकुरसंयोगनिमित्तो वस्त्रादौ रागः, वरं-प्रधानं यत् कनकं पीतसुवर्णमित्यर्थः वरकनकं तस्य निघर्षः। निकषो वा-कपपट्टके रेखारूपः वरपुरुषो-वासुदेवस्तस्य वसन-वखं, तद्धि किल पीतमेव भवतीति तदुपादानं, अल्लकीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुर्वणचम्पककुसुमं कूष्माण्डिकाकुसुम-पुंस्फलीपुष्पं, कोरण्टकमाल्यदाम-कोरण्टक:
पुष्पजातिविशेषः स च कण्टासेलिआख्यः सम्भाव्यते तस्य मालायै हितानीति कृत्वामाल्यानि-पुष्पाणि तेषां दाम-माला, ३ समुदाये हि वीत्कव्यं भवतीति दामग्रहणं, तडवडा-आउली तस्याः कुसुमं तडवडाकुसुम, तथा पोषातकीकुसुमं सुव
र्णयधिकाकुसुमं च प्रतीतं, सहिरण्यिका-बनस्पतिविशेषः, बीअको वृक्षविशेषः प्रतीतस्तस्य कुसुमं, पीताशोकादयो व्यक्काः,18॥३४॥
शेष पूर्ववत् । “तत्थ णं जे ते सुकिला मणीय तणा य तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा से जहाणाम ए 19 अंकह वा खीरेर वा खीरपूरेर वा कोंचावलीह वा हारावलीइ वा बलायावलीइ वा सारहअबलाहएइ वा धंतधोअरुप्पप
अनुक्रम
secest
~79