________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
प्रवा-पालवारैः शोभितानि वराङ्कराणि-वराङ्कुरोपेतानि अप्रशिखराणि येषां ते तथा, इह चागुरमवालयोः कालक-18 K|| तावस्थाविशेषाद्विशेषो भाषनीय इति, "णिचं कुसुमिया इत्यादिक 'वडेंसयधरा'इत्यन्तं सूत्रं पूर्ववद् व्याख्येयं, तथा शुक-18
चर्हिणमदनशलाकाकोकिलकोरकभृङ्गारककोण्डलकजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षककारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनिगणाना-पक्षिकुलानां मिथुनैः-स्त्रीपुंसयुग्मविरचितं शब्दोशतिकं च-उन्नतशब्दकं मधुर-IN स्वरं च नादिसं-लपितं येषु ते तथा, अत एव सुरम्या-अतिमनोज्ञाः, अत्र शुका:-कीराः बहिणा-मयूराः मदनशला-IN
काः सारिकाः कोकिल चक्रवाककलहंससारसाः प्रतीताः, शेषास्तु जीवविशेषाः लोकतोऽवसेयाः, संपिंडिता-एकत्र पिण्डीS भूता हप्ता-मदोन्मत्ततया दध्मिाता भ्रमरमधुकरीणां पहकरा:-संघाताः यत्र ते तथा, तथा परिलीयमाना-अन्यत
आगत्यागत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोला:-किंजल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तब-शब्दI|| विशेष विदधाना देशभागेषु येषां ते तथा, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथा||
अभ्यन्तराणि-अन्तर्वचीनि पुष्पफलानि येषां ते तथा तथा बहिः पत्रः छन्ना-व्याप्ता, तथा पत्रैश्च पुष्पैश्च छन्न-1ST परिच्छन्ना-एकार्थिकशब्दद्वयोपादानात् अत्यन्तमाच्छादिताः, तथा नीरोगका-रोगवर्जिता वृक्षचिकित्साशास्त्रेषु येषां प्रतिक्रिया तेः रोगैः स्वत एष विरहिता इत्यर्थः, तथाऽकण्टकाः न तेषु मध्ये बदयोदयः सन्तीतिभावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, निग्धफला इत्यपि कचित्, नानाविधैर्गुच्छ:-वृन्ताकीप्रभृतिभिर्गुल्मैः-नवमालिकादिभि
अनुक्रम
RA
~70