________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---------------------
------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
जीपचा
श्रीजम्यू
|| पत्राणि येषां तेऽच्छिद्रपत्राः, किमुक्तं भवति ।-न तेषां पत्रेषु वातदोषतः कालदोषतो वा गडरिकादिरीतिरूपमायते ३१ वक्षस्कारे
येन तेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्य शाखाप्रशासानुप्रवेशात् पवाणि पत्राणामुपरि वा- नाण्ड न्तिचन्द्री
वि० 18|| तानि पेन मनागष्यन्तरालरूपं छिद्रं नोपलक्ष्यत इति, अच्छिद्रपत्राः कुत इत्याह-अविरलपत्ता इति, बत्र हेती प्रथमा,18॥ या प्रति
|| ततोऽयमर्थ:-यतोऽविरलपत्रा अतः अच्छिद्रपत्राः, अविरलपत्रा अपि कुत इत्याह-वाईन'त्ति पातीनानि-बातोप-18 हतानि वातेन पातितानीत्यर्थः, न पातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुकं भवति :- तत्र प्रबलो वातः सरपरुषो वाति येन पत्राणि त्रुटित्वा भूमी पतन्ति, ततोऽयातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपना इत्यत्र 8 प्रथमव्याख्यापक्षे हेतुमाह- अणीइपत्ता'इति न विद्यते ईति:-गडरिकादिरूपा येषु तान्यनीतीनि अनौतीनि पत्राणि येषां ते तथा, अनीतिपत्रत्वाचाच्छिद्रपत्राः, तथा नि तानि-अपनीतानि जरठानि-पुराणत्वात् कर्कशानि तत एष पाण्डराणि पत्राणि येषां ते तथा, अयमाशयः-यानि वृक्षस्थानि उक्तखरूपाणि पत्राणि तानि वातेन निय २ भूमी पात्य-RI न्से तसोऽपि च प्रायो निर्द्धय निर्धयान्यत्रापसार्यन्त इति, तथा नवेन-सद्यस्केन हरितेन-शुकपिच्छाभेन 'मिसम्त'सि
भासमानेन स्निग्धत्वचा दीप्यमानेन पत्रभारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सम्तो ॥ || वर्शनीयाः नवहरितमासमानपभभारान्धकारगम्भीरदर्शनीया, तथा उपविनिर्गत:-निरन्तरविनिर्गतैर्नवतरुणपषप
लवैस्तथा कोमल-मनोजैरुज्वलैः शुद्धैश्चलभिः परकम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लव विशेषैस्तथा कुमारी
Gossroose
Snellennius
~69~