SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------- ----------------------- मूलं [३९-४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: प्रत सूत्रांक [३९-४०] दीप श्रीजम्बू- नामिव ऋषभस्वामिसम्पाद्यानां चान्नपाकादिप्रक्रियाशिल्पकलोपदर्शनादीनामियोत्सर्पिण्यामपि द्वितीयारकभाविकुलक-13 वक्षस्कारे द्वीपशा-18 रप्रवर्तितानां तेषां तदानीमनुवर्तिष्यमाणत्वेन तत्प्रतिपादकपुरुषकथनप्रयोजनाभावात् यथा अवसर्पिणीतृतीयारक- न्तिचन्द्री मांसवर्जनतृतीयभागे कुलकराणां स्वरूपं ऋषभस्वामिस्वरूपं च प्राक् प्ररूपितं तथा नात्र वक्तव्यमिति भावः, अथवा ऋषभ-व्यवस्था मू. या वृचिः स्वामिवजेत्यत्र ऋषभस्वामिअभिलापवर्जेति तात्पर्य, तेन ऋषभस्वाम्यभिलापं वर्जयित्वा भद्रकृतीर्थकृतोऽभिलापः कार्यशा ॥१७७॥ इत्यागत, उत्सर्पिणीचरमतीर्थकरस्य प्रायोऽवसर्पिणीप्रथमतीर्धकृत्समानशीलत्वात् , अन्यथोत्सर्पिणीचतुर्विंशतित-RAMAY शत्सर्पिणीवमतीर्थकृतः क सम्भवः स्यादिति संशयादयोऽपि स्यात्, कलाद्युपदर्शनस्य तु अर्थादेव निषेधप्राप्ते तद्विपयकोऽभिलाप एवं नास्तीति, अत्र कुलकरविषयकं वाचनाभेदमाह-'अण्णे पठंति'त्ति, अन्ये आचार्याः पठन्ति-तस्याः समायाः | प्रथमे त्रिभागे इमे-वक्ष्यमाणाः पञ्चदश कुलकराः समुत्पत्स्यन्ते, तद्यथा-पुमतिर्यावत् ऋषभः,क्वचित्समुई इति पाठस्तत्र सम्मतिः, उकारस्तु 'स्वराणां स्वरा' (श्रीसिद्ध०८-४-सू०.२३८) इत्यनेन सूत्रेण प्राकृतशैलीप्रभवः, यद्वा समुचिरिति, | यावच्छब्दात्पूर्वोक्ताः प्रतिश्रुतिप्रमुखा एव ग्राह्याः, वाचनान्तरानुसारेण यत्कुलकरसम्भवो निरूपितस्तव्यतिरिक्त शेषं | पञ्च २ पुरुषपर्वसम्पाद्यमाननवरदंडनीत्यादिकं तदेव पूर्वोक्तमेवावसेयं, अत्रैव दण्डनीतिक्रमविशेषस्वरूपमाह-॥8॥१७७।। दण्डनीतयः कुलकरसम्पाद्या हाकारादयः प्रतिलोमाः-पश्चानुपूा जाता नेतव्याः-पापणीयाः बुद्धिपथमिति शेषः, प्रथमपञ्चकस्य धिक्कारादयः उत्कृष्टमध्यमजघन्यापराधिनां यथाई तिनः द्वितीयपञ्चकस्य कालानुभावनोत्कृष्टापराध अनुक्रम [५२-५३] ~366~
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy