________________
आगम
(१८)
प्रत
सूत्रांक
[३४-३६]
दीप
अनुक्रम
[४७-४९]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [ ३४-३६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्विचन्द्रीया वृत्तिः
॥ १७० ॥
'कुसंहनना' सेवार्चसंहननाः 'कुप्रमाणा:' प्रमाणहीनाः 'कुसंस्थिताः' दुःसंस्थानास्तत एषां टोलाकृत्यादिपदाना कर्मधारयः, अत एव 'कुरूपाः ' कुमूर्त्तयः तथा कुस्थानासनाः- कुत्सिताश्रयोपवेशनाः कुशय्याः कुत्सितशयनाः कुभोजिनो-दुर्भोजनास्ततः एभिः पदैः कर्मधारयः, अशुचयः स्नानत्रह्मचर्यादिवर्जिताः अश्रुतयो वा - शास्त्रवर्जिताः अनेकव्याधिपरिपीडिताङ्गाः स्खलन्ती बिहुला च वा अर्दवितर्दा गतिर्येषां ते तथा, निरुत्साहाः सत्त्वपरिवर्जिताः विकृतचेष्टा नष्टतेजसः स्पष्टानि, अभीक्ष्णं शीतोष्णखर परुषवातैर्विज्झडिअं-मिश्रितं व्याप्तमित्यर्थः, मलिनं पांसुरूपेण रजसा न तु पौष्परजसाऽवगुण्ठितानि - उद्धूलितान्यङ्गानि - अवयवा यस्य एतादृशमङ्गं येषां ते तथा, बहुकोधमानमाया लोभाः बहु| मोहाः न विद्यते शुभं - अनुकूलवेद्यं कर्म येषां ते तथा, अत एव दुःखभागिनः, ततः कर्मधारयः, अथवा दुःखानुवन्धिदुःखभागिनः, 'ओसण्णं ति बाहुल्येन धर्मसंज्ञा - धर्मश्रद्धा सम्यक्त्वं च ताभ्यां परिभ्रष्टाः, बाहुल्य ग्रहणेन. | यथा सम्यग्दृष्टित्वमेषां कदाचित् सम्भवति तथाऽधस्तनग्रन्थे व्याख्यातं, उत्कर्षेण रते :- हस्तस्य यश्चतुर्विंशत्यङ्गुललक्षणं प्रमाणं तेन मात्रा - परिमाणं येषां ते तथा, इह कदाचित्पोडश वर्षाणि कदाचिच्च विंशतिर्वर्षाणि परममायुर्वेषां ते तथा, श्रीवीरचरित्रे तु षोडश स्त्रीणां वर्षाणि विंशतिः पुंसां परमायुरिति, बहूनां पुत्राणां नम्रणां - पौत्राणां यः परिवारस्तस्य प्रणयः स्नेहः स बहुलो येषां ते तथा, अनेनाल्पायुष्केऽपि बह्नपत्यता तेषामुक्ता, अल्पेनापि कालेन यौवनसद्भावादिति, ननु तदानीं गृहाद्यभावेन व ते वसन्तीत्याह- गङ्गासिन्धू महानद्यौ वैताढ्यं च पर्वतं निश्रां
Fur Fate & Pune Cy
~352~
वक्षस्कारे
चतुर्थपश्चमषष्ठारकाः सू. ३४-३५ -१६
॥ १७० ॥