________________
आगम
(१८)
प्रत
सूत्रांक [33]
दीप
अनुक्रम [ ४६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Jiminen
भवोपग्राहिकमांशेभ्यः अन्तकृत्सर्वदुःखानां परिनिर्वृतः समन्ताच्छीतीभूतः कर्मकृतसकलसन्तापविरहात् सर्वाणि शारीरादीनि दुःखानि प्रहीणानि यस्य स तथा । अथ भगवति निर्वृते यद्देवकृत्यं तदाह- 'जं समयं च णमित्यादि, यस्मिन् समये सप्तम्यर्थे द्वितीया एवं तच्छब्दवाक्येऽपि, अवधिना ज्ञानेनाभोगयति-उपयुनक्ति, शेषं सुगमं, उपयुज्य एवमवादीत् किमित्याह - 'परिणिन्युए' इत्यादि, परिनिर्वृतः खलुरिति वाक्यालङ्कारे जम्बूद्वीपे द्वीपे भरते वर्षे ऋषभोऽर्हन् कौशलिकस्तत्-तस्माद्धेतोः जीतं कल्पः आचारः एतद् वक्ष्यमाणं वर्त्तते अतीतप्रत्युत्पन्नानागतानां - अतीतच - र्त्तमानानागतानां 'शक्राणां' आसन विशेषाधिष्ठातृणां देवानां मध्ये 'इन्द्राणां' परमैश्वर्ययुक्तानां देवानां देवेषु (बा) राज्ञांकान्त्यादिगुणैरधिकं राजमानानां तीर्थकराणां परिनिर्वाणमहिमां कर्तुं तद्गच्छामि णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य परिनिर्वाणमहिमां करोमीतिकृत्वा भगवन्तं निर्वृतं वन्दते -स्तुतिं करोति नमस्यति प्रणमति, यच्चे जीव
१ एवमुक्तविशेषणकदम्बकेन शक्रस्य भगवति तमरागयत्वं धर्मनीतिज्ञत्वं च सूचितं नतु ज्ञानादिशून्यस्यापि श्रीकृष्छरीरस्य यद्वंदनादिपर्युपासनपर्वतं भणितं तच्छकप जीतमेव न पुनर्द्धर्मनीतिरितिवेत् मैवं स्थापनाजिनस्यापि वंदनादेर्धर्मनीताव नंतर्भावापत्तेः इष्टापत्तिरेवेति चेत् मैवं स्थापनाजिनाराधनस्याच्छि परम्परागतलादागमसम्मतलात् युक्तिक्षमलाय, तत्रागमस्तावत् 'कुकगणसंपचेअट्टे निबरी वेंगायचं अणिरिस दस विद्धं बहुविहं ना करे' इत्यादि बहुप्रतीत एव युधिस्तु प्रवचने यदाराध्यं तन्नामादिचतुर्द्धापि यथासंभवं विधिनाऽऽराप्यं तत्र ज्ञानादिमत्त्वमेकस्यैव भावजिनस्य, शेषाणि गामादीनि तच्चन्यान्येव, तस्मादाराध्याने हानादिमत्त्वं न नियामकं, किंतु कामादिप्रसूतिदेतुखमेव तथा च मया वीर्यनाशीकरपरावं तथा जिमप्रतिमादर्शनादपि एतच प्रतिमा प्रतिपक्ष
Furwale rely
~329~