________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्मू
प्रत सूत्रांक
[३३]
दीप
'उसमे 'मिस्यादि कण्ठयं, अथ ऋषभस्य कीमारे राज्ये गृहित्वे च यावान् कालः प्रागुक्तस्तं संग्रहरूपतयाऽभि-181खकर दीपशा- धातमाह-'उसमे ण'मित्यादि, व्यक्तं । अथ छामस्थ्यादिपर्यायाभिधानपुरस्सरं निवाणकल्याणकमाह-'उसमे ण'-18 संहननादि तिचन्द्री- मित्यादि, ऋषभोऽर्हन एक वर्षसहस्रं छद्मस्थपर्यायं प्राप्य पूरयित्वेत्यर्थः एक पूर्वलक्षं वर्षसहस्रोनं केवलिपर्यायं प्राप्य निर्वाणगमया वृत्तिः
एक पूर्वलक्षं बहुप्रतिपूर्ण देशेनापि न न्यूनमितियावत् श्रामण्यपर्यायं प्राप्य चतुरशीतिं पूर्वलक्षाणि सर्वायः पाल- नच मू.३३ ॥१५८॥ |यित्वा-उपभुज्य हेमन्तानां-शीतकालमासानां मध्ये यस्तृतीयो मासः पञ्चमः पक्षो माघबहुलो-माघमासकृष्णपक्षः
तस्य माघबहुलस्य त्रयोदशीपक्षे-त्रयोदशीदिने विभक्तिव्यत्ययः प्राकृतत्वात् दशभिरनगारमहरः सार्द्ध संपरिवृतः अष्टापदशैलशिखरे चतुर्दशेन भक्केन-उपवासषद्केनापानकेन-पानीयाहाररहितेन संपर्यङ्कनिषण्णः-सम्यक् पर्यःनपद्मासनेन निषण्णः-उपविष्टः, न तूचंदमादिरितिभावः, पूर्वाह्नकालसमये अभिजिन्नक्षत्रेण योगमुपागतेनार्थाश्चन्द्रेण सुषमदुष्षमायां एकोननवत्यां पक्षेषु शेषेषु, अत्रापि विभक्तिव्यत्ययः पूर्ववत् प्राकृतत्वात्, सप्तम्यर्थे तृतीया, काल गतो-मरणधर्म प्राप्तः व्यतिक्रान्तः संसारात् यावच्छन्दात् 'समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते ।
अंतगडे परिणिबुडे' इति संग्रहः, तत्र सम्यग-अपुनरावृत्त्या ऊर्ध्व-लोकाग्रलक्षणं स्थानं यातः प्राप्तो न पुनः सुगता18 दिवदवतारी, यतस्तद्धचः-"ज्ञानिनो धर्मतीर्थस्य, कारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः || Isj॥१॥" इति, छिन्नं जात्यादीनां बन्धनं-बन्धनहेतुभूतं कर्म येन स तथा सिद्धो-निहितार्थः बुद्धो-ज्ञाततत्त्वः मुक्तो
अनुक्रम
[४६]
~328~