________________
आगम
(१८)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[४४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१५३॥
व्यानि अत्र च सूत्रे यदुद्देशे प्रथमं 'पंच महबयाई' इत्याद्युक्तं निर्देशे तु व्यत्ययेन 'तं० - पुढविकाइए' इत्यादि, तत्कधमिति नाशङ्कनीयं यतः पश्चाद्दुद्दिष्टानामपि षड्जीवनिकायानां प्रस्तुतोपाने स्वल्पवक्तव्यतया प्रथमं प्ररूपणाया युक्त्युपपन्नत्वात्, सूचीकटाहन्यायोऽत्रानुसरणीयो, 'विचित्रा सूत्राणां कृतिराचार्यस्य' इति न्यायेन वा स्वत एवेति ज्ञेयं, ननु गृहिधर्मसंविद्मपाक्षिकधर्मावपि भगवता देशनीयौ मोक्षाङ्गत्वात्, यदुक्तम्— 'सावज्जजोगपरिवज्जणाउ सबुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो ॥ १ ॥ [ सावद्ययोगपरिवर्जनात् सर्वोत्तम एव । यतिधर्मः । द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः ॥ १ ॥ ] इति, तत्कथमत्र तौ नोक्तौ ?, उच्यते, सर्वसावद्यवर्जकत्वेन देशनायां यतिधर्मस्य प्रथमं देशनीयत्वादत्यासन्नमोक्षपथत्वात् श्रमणसङ्घस्य प्रथमं व्यवस्थापनीयत्वाच्च | प्राधान्यख्यापनार्थं प्रथममुपन्यासः, ततो 'व्याख्यातो विशेषार्थप्रतिपत्ति' रितिन्यायादेतत्पुच्छभूतौ तावपि धर्मों भगवता प्ररूपिताविति ज्ञेयं, भगवत्प्ररूपणामन्तरेणान्येषां तत्तद्ग्रन्थेषु तयोः प्ररूपणानुपपत्तेरित्यलं प्रसङ्गेनेति । अथावन्ध्यशक्तिकवचनगुणप्रतिबुद्धस्य प्रभुपरिकरभूतस्य संघस्य सङ्ख्यामाह -- 'उसभस्स णमित्यादि, सुगमं, नवरं 'जस्स जाब| इआ गणहरा तस्स तावइआ गणा' [ जावइआ जस्स गणा तावइआ गणहरा तस्स । यस्य यावन्तो गणास्तावन्तो | गणधरास्तस्य ] इति वचनाद् गणाः सूत्रे साक्षादनिर्दिष्टा अपि तावन्त एव बोध्याः क्वचिज्जीर्णप्रस्तुतसूत्रादर्शे 'चउ| रासीतिं गणा गणहरा होत्था' इत्यपि पाठो दृश्यते, तत्र तु चतुरशीतिपदस्योभयत्र योजनेन व्याख्या सुबोधैवेति, गणश्चै
Fur Ele&ae Cy
~318~
२वक्षस्कारे
श्रीऋषभप्रमोः श्रामण्यादि
सू. ३१
॥१५३॥