________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------ मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३१]
मोक्षण क्षेपे मोक्षयति मोचयतीति] इति व्यक्त, परमसुर्ख-आत्यन्तिकसुखं समापयतीति व्युत्पत्तिचक्षात् परमसुखसमाननः 'समापेः समाणः' (श्रीसिद्ध० अ० पा०) इति प्राकृतसूत्रेण समानादेशे अनटि प्रत्यये रूपसिद्धिः, निःश्रेयसेत्यत्र यकारलोपः प्राकृतत्वात्, भविष्यतीति, अथ उत्पन्न केवलज्ञानो भगवान् यथा धर्म प्रावुश्चकार तथा आह-'तते ण'मित्यादि, ततः स भगवान् श्रमणानां निर्ग्रन्थानां निर्घन्धीनां च पश्च महानतानि-सर्वप्राणातिपातविरमणादीनि सभा बनाकानि-ईर्यासमित्यादिस्वभावनोपेतानि षट् च जीवविकायान्-पृथिव्यादित्रसान्तान् इत्येवंरूपं धर्म उपविशन विहरतीति सम्बन्धः, यच्च धर्म प्रक्रान्तब्ये पहजीवनिकायकथनमुपकान्तं तज्जीवपरिज्ञानमन्तरेण प्रतपालनासम्भव || | इति ज्ञापनार्थ, नन्वय नियमः प्रथमव्रते सम्भवेत् मृषावारविरमणादीनां तु भाषाविभागादिज्ञामाधीनत्वात् न सम्भ-18| | वेदिति, उच्यते, शेषनतानामपि प्राणातिपातविरमणप्रतस्य रक्षकत्वेन नियुक्तत्वात् , महावनस्य वृत्तिवृक्षक्त्, तथाहि
मृषाभाषामभाषमाणो बभ्याख्यानादिविरतो न कुलबध्वादीन् अदत्तमनाददानो धनस्वामिनं सचित्तजलफलादिकं च | 18 मैथुनविरतो नवलक्षपश्चेन्द्रियादीन् परिग्रहविरतः शुक्तिकस्तूरीमृगादींश्च नातिपातयेदिति, अथैतदेव किश्चिवक्त्या
विवृणोति, तद्यथा-पृथिवीकायिकान् जीवान उपदिशन् विहरतीति सम्बन्धः, लाघवार्थकत्वेन सूत्रप्रवृत्तेर्देशप्रहणोत् | पूर्णोऽप्यालापको वाच्यः, स चायं-'आउकाइए तेउक्काइए वाउकाइए वणस्सइकाइए तसकाइए'त्ति व्यक्तं, तथा | पञ्च महाप्रतानि सभावनाकानि 'भावनागमेन' श्रीआचाराङ्गाद्वितीयश्रुतस्कन्धगतभावनाख्याध्ययनगतपाठेन भणित-1
अनुक्रम
[४४]
~317~