________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३१]
eseseceaeseseseseseesectacca
अत एव 'निर्विशेष विशेषाणां ग्रहो दर्शन'मित्युक्तमनन्तरोक्तग्रन्थे, कोऽर्थः ?-ज्ञाने प्रधानभावेन विशेषा गौणभावेन || | सामान्य दर्शने प्रधानभावेन सामान्य गौणभावेन विशेषा इति विशेषः । समुत्पन्न-सम्यक्-क्षायिकत्वेनावरणदेशस्याप्यभावात् उत्पन्नं, प्रादुर्भूतमित्यर्थः, उत्पन्न केवलस्य यद्भगवतः स्वरूपं तत्प्रकटयति-जिणे जाए'इत्यादि, जिनोरागादिजेता, केवल-श्रुतज्ञानाद्यसहायकं ज्ञानमस्खास्तीति केवली, अत एव सर्वज्ञो-विशेषांशपुरस्कारेण सर्वज्ञाता | सर्वदर्शी-सामान्यांशपुरस्कारेण सर्वज्ञाता, नन्वहता केवलज्ञानकेवलदर्शनावरणयोः क्षीणमोहान्त्यसमय एव क्षीण-| | स्वेन युगपदुत्पत्तिकत्वेनोपयोगस्वभावात् क्रमप्रवृत्तौ च सिद्धायां 'सधन्नू सचदरिसी' इति सूत्रं यथा ज्ञानप्राथम्य
सूचकमुपन्यस्त तथा सबदरिसी सपन इत्येवं दर्शनप्राथम्यसूचकं किं न, तुल्यन्यायत्वात्, नैवं, 'सबाओ लद्धीओ | सागारोवउत्तस्स उववजंति, णो अणागारोवउत्तस्स' [सर्वा लब्धयः साकारोपयुक्तस्योत्पद्यन्ते नानाकारोपयुक्तस्य ] | इत्यागमादुत्पत्तिक्रमेण सर्वदा जिनानां प्रथमे समये ज्ञानं ततो द्वितीये दर्शनं भवतीति ज्ञापनार्थत्वादित्थमुपन्या-18 | सस्येति, छद्मस्थानां तु प्रथमे समये दर्शनं द्वितीये ज्ञानमिति प्रसङ्गा बोध्यं । उक्तविशेषणद्वयमेव विशिनष्टि-सनैरयि
भवसरवाचकवया शेयोनार्य समयशम्यः, छपस्थानो समयेनोपयोगाभावात् , अत एव 'वयमाणे न याणई' खागमः, अत एव च 'जाणइ पासई'सवधिव्याख्या गन्यामपि अवसरपरतीच समयधम्दव्यास्याऽविरुवा, स च स्थानाने दशमस्थानादी मायाप्रती च समयसाविषयत्वं प्रस्थस्य RI 8 इमपत्रीये 'समयं बोयम ! मा पमायए' इत्यत्र च ।
अनुक्रम
[४४]
~315