________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
-------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
[३१]
श्रीजम्बू- णमार्गसम्बन्धिनैव सुचरितेन-सदाचरणेन फलं-प्रक्रमान्मुक्तिलक्षणं यस्मात् एवंविधो यो निर्वाणमार्गः-असाधारण-18||रवक्षस्कारे
द्वीपशा-18रत्नत्रयरूपतेनात्मानं भावयतः केवलवरज्ञानदर्शनं समुत्पन्नमित्यन्वयः, तत्रानन्तमविनाशिस्वात् अनुत्तरं सर्वो-18 आजम न्तिचन्द्री-त्तिमत्वात् निर्व्याघातं कटकुझ्यादिभिरप्रतिहतत्वात् निरावरणं क्षायिकत्वात् कृत्स्नं सकलार्थग्राहकत्वात् प्रतिपूर्ण 81
प्रभोः श्राया वृत्तिः
सकलस्वांशकलितत्वात् पूर्णचन्द्रवत् केवलं-असहायं 'णटुंमि उ छाउमस्थिए णाणे [नष्टे छानस्थिके ज्ञान एव] 8.३१ ॥१५१॥
इति वचनात् , परं-प्रधानं ज्ञानं च दर्शनं चेति समाहारद्वन्द्वे एकवझावः ततः पूर्वपदाम्यां कर्मधारयः, तत्र सामा
न्यविशेषोभयात्मके ज्ञेयवस्तुनि ज्ञानं विशेषावबोधरूपं दर्शनं सामान्यावबोधरूपमिति, अत्रायमाशयः-दूरादेव तालIS तमालादिक तरुनिकर विशिष्टव्यक्तिरूपतयाऽनवधारितमवलोकयतः पुरुषस्य सामान्येन वृक्षमात्रप्रतीतिजनकं यदप-|
रिस्फुट किमपि रूपं चकास्ति तद्दर्शनं 'निर्विशेष विशेषाणां ग्रहो दर्शन मिति वचनात् , यत्पुनस्तस्यैव प्रत्यासीदतस्ता18| लतमालादिव्यक्तिरूपतयाऽवधारितं तमेव तरुसमूहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनक परिस्फुट रूपमाभाति ॥ तज्ज्ञानं, ननु भवतु नाम इत्थमनुभवसिद्धे ज्ञाने छद्मस्थानां विशेषग्राहकता दर्शने च सामान्यग्राहकता, परं केव-13
॥१५शा लिनो ज्ञानक्षणे सामान्यांशाग्रहणाद्दर्शनेन च विशेषांशग्रहणाभावाद् द्वयोरपि सर्वार्थविषयत्वं विरुध्यते, उच्यते, ज्ञान
क्षणे हि केवलिनां ज्ञाने यावद्विशेषान् गृहति सति सामान्यं प्रतिभातमेव, अशेषविशेषराशिरूपत्वात् सामान्यस्य, 1 दर्शनक्षणे च दर्शने सामान्यं गृह्णति सति यावद्विशेषाः प्रतिभाता एव, विशेषानालिङ्गितस्य सामान्यस्याभावात्,
अनुक्रम
[४]
रsese
~3144