________________
आगम
(१८)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[४४]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
पक्षद्वयमाने ऋतौ - मासद्वयमाने अपने ऋतुयमाने संवत्सरे - अयनद्वयमाने अन्यतरस्मिन् वा दीर्घकाले वर्षशतादौ प्रतिबन्धः एवं-उक्तप्रकारेण तस्य न भवति, अमृतुरनुकूलो ममायं च प्रतिकूलो ममेति मतिर्न तस्य, यथा श्रीमतां शीतर्त्तुरनुकूलतया प्रतिबन्धं विधत्ते निर्द्धनानां तु उप्णः, 'भावओ' इत्यादि, कण्ठ्यमेतत्, नवरं कदाग्रहवशात् क्रोधादीन् न त्यजामीति धीर्न तस्येत्यर्थः, एतच्च सूत्रमुपलक्षणभूतं तेनानुक्तानां सर्वेषामपि पापस्थानानां ग्रहः, अथ कथं | भगवान् विहरति स्मेत्याह- 'से ण' मित्यादि, स भगवान् वर्षासु प्रावट्काले वास:- अवस्थानं तद्वर्ज, तेन विनेत्यर्थः, | हेमन्ताः - शीतकालमासाः गीष्मा - उष्णकालमासास्तेषु ग्रामे - अल्पीयसि सन्निवेशे एका रात्रिर्वासमानतया यस्य स एकरात्रिकः एकदिनवासीत्यर्थः, नगरे - गरीयस सन्निवेशे पञ्च रात्रयो वासमानतया यस्य स तथा पचंदिनवासीति
१ न चैवं 'गाने एगराइए' इत्यादि प्रवचनबलेन साधूनामपि मुख्यइतिरियमेव भविष्यतीति शंकनीयं यतः साधून विकृत्यैव विघसूत्रपाठोऽभिग्रह विशेभवतः एनामसातव्यः, औपपातिकष्टत्तौ तथैव व्याख्यानात् अत एव सामान्यतः साधूनां बिहारे विचित्रताप्यागमे प्रतीता, तथाहि 'एगाहं पंचामा जहास माहीए 'ति श्रीनिवीयभाष्ये अस्य व्याख्या- 'परिमापडिया एगाई पंच महानंदे। जिसुद्धा मासो निकारणओ अ घेराणं ॥ १ ॥ परिमापडिय प्रयाणं एगाहो अदालदिआग पंचाहो जिणत्ति जिनकप्पियाणं सुद्धति-मुद्रपारिहारिणं, मुदग्गहणं पच्छिलान पारिहारिनिसेद्दणत्वं येराणं च एतेसिं मासकप्पविहारे, निष्याचाए- कारणाभावे, वाघाए युग पेरकाि अतिं वा मार्च अच्छंति, 'ऊणाहरितमाता एवं बेराज अ णायथ्या इअरे अ विह रिद्धं नियमा बतारि अच्छेति ॥ १ ॥ एवं ऊमा अइरिता पेरण अट्ट माया जायच्या, हमरे णाम परिमापरियण्णा १ महानंदिया २ विसुद्रपारिहारिभा जिपकपिआय जहाविहारेण अट्ठ विहारिकम वासारतिय चउरो माया सन्दे एमसि भच्छंति ( इति ही इस
Fu Frale & Pinunate Cy
~311~
www.jimryw