________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३१]
श्रीजम्बू-1 द्वीपशा न्तिचन्द्रीया पृत्तिः ॥१४६॥
वक्षस्कारे 8 श्रीऋषम
प्रभोः श्रामण्यादि .३१
HON
लहुभूए अगंथे वासीतच्छणे अदुढे चंदणाणुलेवणे अरते लेटुंमि कंचणमि अ समे इह लोए अपडिबद्धे जीवियमरणे निरवकखे संसारपारगामी कम्मसंगणिग्धायणहाए अब्भुटिए विहरद। तस्स गं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विइकते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उजाणसि णिग्गोहवरपायचस्स अहे झाणंतरिआए बदमाणस्स फग्गुणबहुलस्स इकारसीए पुषणहकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासादाणक्वत्तेणं जोगमुवागएणं अणुत्तरेणं नाणेणं जाव चरित्तेणं अणुत्तरेण तवेणं चलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुचीए तुट्ठीए अज्जवेणं महवेणं लापवेणं सुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिपुणे केवलवरनाणदसणे समुप्पण्णे जिणे जाए फेवली सवन्न सबदरिसी सणेरइअतिरिअनरामरस्स लोगस्स पजवे जाणइ पासइ, तंजहा-आगई गई ठिई उपवायं भुत्तं कई पडिसेविअं आवीकम्म रहोकम्मं तं तं कालं मणवयकाये जोगे एवमादी जीवाणवि सवभावे अजीवाणवि सबभावे मोक्खमनास्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अण्णेसि च जीवाणं हियसुहणिस्सेसकरे सबदुक्खविमोक्खणे परमसुहसमागणे भविस्सइ । तते णं से भगवं समणाणं निग्गंधाण व णिग्गंथीण यपंच महत्वयाई सभावणगाई छन जीवणिकाए धम्म देसमाणे विहरति, तंजहा-पुढविकाइए भावणागमेणं पंच महावयाई सभावणगाई भाणिअबाइति । उसभस्स णं अरहओ कोसलिअस्स चउरासी गणा गणहरा होत्था, उसभस्स णं अरहो कोसलिअस्स उसभसेणपामोक्खाओ चुलसीई समणसाहस्सीओ उक्कोसिआ समणसंपया होत्या, उसमस्स णे बंभीसुंदरीपामोक्खाओ तिण्णि अजिआसयसाहस्सीओ उक्कोसिमा अजिआसंपया होत्या, उसमस्स पं० सेजंसपामोक्खाओ तिण्णि समणोबासगसयसाहस्सीओ पंच य साहस्सीओ उक्को
अनुक्रम
8202929092000299w
[४४]
॥१४६॥
A
metiryal
~304