________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
-------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३०]
श्रीजम्प-18|कृते एका मुष्टिमवशिष्यमाणां पवनान्दोलितां कनकावदातयोः प्रभुस्कन्धयोपरि लुठन्ती मरकतोपमानमाविधती परम- खको
18| रमणीयां वीक्ष्य प्रमोदमानेन शक्रेण भगवन् ! मय्यनुग्रहं विधाय ध्रियतामियमित्थमेवेति विज्ञप्ते भगवतापि सा तथैव श्रीऋषभन्तिचन्द्री
|रक्षितेति, 'न होकान्तभक्तानां याच्यामनुग्रहीतारः खण्डयन्ती'ति, अत एवेदानीमपि श्रीऋषभमूत्तौ स्कन्धोपरि बालरिका | दीक्षा या वृत्तिः
॥२ क्रियन्ते इति, लुमिताश्च केशाः शक्रेण हंसलक्षणपटे क्षीरोदधौ क्षिप्ता इति, षष्ठेन-भक्तेन उपवासद्वयरूपेण अपानकेन-18 ॥१४५|| चतुर्विधाहारेण 'आषाढाभिरित्यत्र 'ते लुग्वे' (श्रीसिद्ध अ.३ पा.२ सू.१०८) त्यनेन उत्तरपदलोपे उत्तराषाढाभिर्वचन-18
पम्यमाषत्वात् , नक्षत्रेण योगमुपागतेनार्थाचन्द्रेणेति गम्यं, उग्राणा-अनेनैव प्रभुणा आरक्षकत्वेन नियुक्ताना भोगाना-18 गुरुत्वेन व्यवहतानांराजन्यानां-बयस्यतया व्यवस्थापितानां क्षत्रियाणां-शेषप्रकृतितया विकल्पितानां चतुर्भिः पुरुषस-18 | हसः सार्ब, पते च वन्धुभिः सुहनिर्भरतेन च निषिद्धा अपि कृतज्ञत्वेन स्वाम्युपकार स्मरन्तः स्वामिविरहभीरवो वान्तान I| इव राज्यसुखे विमुखा यत्स्वामिनाऽनुष्ठेयं तदस्माभिरपीति कृतनिश्चयाः स्वामिनमनुगच्छन्ति स्म, एकं देवदूष्यं शक्रेण वामस्कन्धेजीतमित्यर्पित उपादाय, न तु रजोहरणादिकं लिङ्गं कल्यातीतत्वाजिनेन्द्राणां, मुण्डो द्रव्यतः शिरःकूर्चलो
R ॥१४५॥ चनेन भावतः कोपाचपासनेन भूत्वा अगाराद्-गृहवासान्निष्क्रम्येति गम्यं, अनगारिता-अगारी-गृही असंयतस्तत्प्र|तिषेधादनगारी-संयतस्तदावस्तत्ता तां साधुतामित्यर्थः प्रवजितः-प्रगतः प्राप्त इतियावत् , अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया प्रनजितः-प्रव्रज्यां प्रतिपन्नः । अथ प्रभोश्चीवरचारित्वकालमाह
अनुक्रम [४३]
eveceaeese see
अथ ऋषभप्रभो: दिक्षाया: पश्चात् वस्त्रधारित्व-कालं एवं श्रामण्यादि वर्ण्यते
~302