________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
-------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३०]
IR व्यस्ततया निपातः प्राकृतत्वादिति, निर्गत्य च यत्रागच्छति तदाह-आसि'इत्यादि, आसिक्त-ईषत् सिक्तं गन्धो-
दकादिना प्रमाणितं कचवरशोधनेन सिक्कं तेनैव विशेषतोऽत एव शुचिक-पवित्रं पुष्पैर्य उपचार:-पूजा तेन कलित-1 युक्तं, इदं च विशेषणं प्रमार्जितासिक्तसिक्तशुचिकमित्येवं दृश्य, प्रमार्जिताद्यनन्तरभावित्वाच्छुचिकत्वस्य, एवंविधं सिद्धा-1
वनविपुलराजमार्ग कुर्वन् , तथा हयगजरथाना 'पहकरे'चि देशीशब्दोऽयं समूहवाची तेन हयादिसेनयेत्यर्थः । | तथा पदातीनां चटकरेण वृन्देन च मन्दं २-यथा भवति तथा, क्रियाविशेषणं, यथा हयादिसेना पाश्चात्या समेति ||ST
| तथा २ बहुतरबहुतमकमित्यर्थः, उद्धतरेणुक-ऊर्षगतरजस्कं कुर्वन् , यत्रैव सिद्धार्थवनमुद्यानं यत्रैवाशोकवरपादपISस्तत्रैवोपागच्छत्तीति । उपागत्य यत्करोति तदाह-उपागत्याशोकवरपादपस्याधः शिविकां स्थापयति, स्थापयित्वा च
शिविकायाः प्रत्यवरोहति, अवतरतीत्यर्थः, प्रत्यवरुह्य च स्वयमेवाभरणालङ्कारान् , तत्राभरणानि-मुकुटानीति (दीनि) अलङ्कारान्-वस्त्रादीन , सूत्रे एकवचनं प्राकृतत्वात् , आभरणानि च अलङ्काराश्चेति समाहारद्वन्द्वकरणाद्वा, अब-| मुथति-त्यजति, कुलमहत्सरिकाया हंसलक्षणपटे अवमुच्यं च स्वयमेव चतसृभिः 'अट्ठाहिं ति मुष्टिभिः करणभूता
भिर्खश्चनीयकेशानां पञ्चमभागलुश्चिकाभिरित्यर्थः, लोचं करोति, अपरानालङ्कारादिमोचनपूर्वकमेव शिरोऽलङ्कारादि1 मोचनं विधिक्रमायेति पर्यन्ते मस्तकालङ्कारकेशमोचनं, तीर्थकृतां पञ्चमुष्टिलोचसम्भवेऽपि अस्य भगवतश्चतुर्मुष्टिक
लोचगोचरः श्रीहेमाचार्यकृतऋषभचरित्रायभिप्रायोऽयं-'प्रथममेकया मुध्या स्मश्रुकूर्चयोर्लोचे तिसृभिश्च शिरोलोचे
serperseratisticepersectroesese
अनुक्रम [४३]
Ro
श्रीजम्, २५
~ 301