________________
आगम
(१८)
प्रत
सूत्रांक
[३०]
दीप
अनुक्रम [४३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
| लगुलाइ अरहघणघणाइयसद्दमीसिएणं महया कलकलरवेणं जणस्स महुरेण पूरयंतो सुगंधवरकुसुमचुण्णउविद्धवासरेणुकविलं नभ करेंते, कालागुरुकुंदुरुक्कतुरुक्कभूवनिवहेण जीवलोगमिव वासयंते समंतओ खुभिअचकवालं पउरजणबालबुद्धपमुद्द अतुरि अपहाविअविउल'न्ति, आउलपदमारभ्य निर्गच्छति पदपर्यन्तं तु सूत्रे सांक्षादेवास्ति, अत्र व्याख्याहृदय मालासहस्रैः -- जनमनःसमूहैरभिनन्द्यमानः २ – समृद्धिमुपनीयमानो २ जय जीव नन्देत्याद्याशीर्दानेन, मनोरथ| मालासहस्रैः- एतस्यैवाज्ञापरा भवाम इत्यादिजन विकल्पैर्विशेषेण स्पृश्यमानः २ इत्यर्थः वदनमालासहस्रैर्वचनमाला| सहस्रैर्वा अभिष्ट्यमानं २ कान्त्यादिगुणैर्हेतुभिः प्रार्थ्यमानो २ भर्तृतया स्वामितया वा स्त्रीपुरुषजनैरभिलष्यमाणः २ | अंगुलिमालासहस्रैर्दर्श्यमानः २ दक्षिणहस्तेन बहूनां नरनारीसहस्राणां अञ्जलिमाला:- संयुतकर मुद्राविशेषवृन्दानि प्रतीच्छन् २-गृहन् २, किमुक्तं भवति : त्रैलोक्यनाथेनापि प्रभुणा पौराणामस्माकमञ्जलिरूपा भक्तिर्मनस्यवतारितेति | दक्षिणहस्तदर्शनं तथा महाप्रमोदाय भवतीति कुर्वन्, मञ्जुमना - अतिकोमलेन घोषेण-स्वरेण प्रतिपृच्छन् २ प्रश्नयन् २ प्रणमतां स्वरूपादिवार्ताः, भवनानां विनीतानगरीगृहाणां पङ्कचा-समश्रेणिस्थित्या सहस्राणि न तु पुष्पावकीर्णस्थित्या, समतिक्रामन् २, तन्त्रीतलतालाः प्रसिद्धाः, त्रुटितानि - शेषवाद्यानि तेषां वादितं -वादनं प्राकृतत्वात्पदव्य| त्ययः गीतं च तयो रवेण यद्वा तत्र्यादीनां त्रुटितान्तानां गीते - गीतमध्ये यद्वादितं - वादनं तेन यो रवः - शब्दस्तेन मधुरेण - मनोहरेण तथा जयशब्दस्य उद्घोषः - उद्घोषणं विशदः - स्पष्टतया प्रतिभासमानं यत्र तेन मञ्जुमञ्जुना घोषेण
Fur Fate &POC
~299~