________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ------------------------
------ मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३०]
श्रीजम्मू-18 तयोः, प्राकृतत्वात्पदव्यत्यये भैरवभयानां वा-भयङ्करभयानां क्षान्ता भव इत्यर्थः, नानावक्तृणां नानाविधवाग्भङ्गीति न | वक्षस्कार
द्वीपशा- पूर्वविशेषणान्तःपातेन पौनरुक्त्य, धर्म-प्रस्तुते चारित्रधर्मे अविन-विन्नाभावस्ते-तव भवतु इतिकृत्वा धातूनामनेकार्थ-18 श्रीपमन्तिचन्द्री
18 त्वादुच्चार्य पुनः पुनरभिनन्दयन्ति चाभिष्टुवन्ति चेति, अथ येन प्रकारेण निर्गच्छति तमेवाह-'तए ण'मित्यादि, दीक्षा या वृतिः
18'ततः' तदनन्तरं ऋषभोऽर्हन् कौशलिको नयनमालासहस्रः श्रेणिस्थितभगवदिक्षामात्रया व्यापृतनागरनेत्रवृन्दैः ॥१४३॥ प्रेक्ष्यमाणः २-पुनः पुनरवलोक्यमानः, आभीक्ष्ण्ये द्विवचनं सर्व, एवं सर्वत्र तावद्वक्तव्यं यावन्निर्गच्छति-'यथोपपातिके'
एवं यथा प्रथमोपाढ़े चम्पातो भंभासारसुतस्य निर्गम उक्तस्तथाऽत्र वाच्यो, वाचनान्तरेण यावदाकुलबोलबहुलं नमः कुर्वन्निति पर्यन्ते इति, तत्र च यो विशेषस्तमाह-विनीता राजधान्या मध्यंमध्येन-मध्यभागेन इत्यर्थः निर्गच्छति, 'सुखं सुखेने त्यादिवन्मयंमध्येनेति निपातः, औपपातिकगमश्चायं-हिययमालासहस्सेहिं अभिणंदिजमाणे २ मणोरहमालासहस्सेहिं विच्छिप्पमाणे २ वयणमालासहस्सेहिं अभिथुषमाणे २ कतिरूवसोहग्गगुणेहिं पस्थिज्जमाणे २ अंगुलिमालासहस्सेहिं दाइजमाणे २ दाहिणहत्थेणं बहूर्ण करणारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे २ मंजुमजुणा घोसेणं पडिबुझेमाणे २ भवणपंतिसहस्साई समइच्छमाणे २ तंतीतालतुडिअगीअवाइअरवेणं महुरेण य
॥१४॥ 191 मणहरेणं जयसहुग्घोसविसरणं मंजुमंजुणा घोसेणं पडिबुझेमाणे २ कंदरगिरिविवरकुहरगिरिवरपासाउद्धघणभवण॥ देवकुलसिंघाडगतिगचउकचश्चरआरामुजाणकाणणसहापवापएसदेसभागे पडिसुआसयसंकुलं करते हयहेसिअहत्थिगु-18||
अनुक्रम [४३]
~298~