________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
स
श्रीऋषम
प्रत सूत्रांक [३०]
- इदमेव हि जगद्गुरोजीतं यदिच्छावधि दानं दीयते, तेषां च इयतैव इच्छापूर्तिः, ननु यदीच्छावधिकं प्रभोर्दानं 18 वक्षस्कारे द्वीपशा- तहि ऐदंयुगीनो जन एकविनदेयं संवत्सरदेयं वा एक एव जिघुक्षेत्, इच्छाया अपरिमितत्वात्, सत्यं, प्रभु
प्रभावनताहशेषछाया असम्भवात् , सुदर्शनानाम्न्यां शिविकायामारूदमिति गम्यं, किंविशिष्टं भगवन्तं ?-'सदेव- दावा या चिः
II मनुजासुरया'स्वर्गभूपातालबासिजनसहितया 'पर्षदा' समुदायेन समनुगम्यमानं, ईदृशं च प्रभु अग्रे-अग्रभागे शांखि-II ॥१४॥ ॥ कादयोऽभिनन्दयम्तोऽभिष्टुवतश्च एवं-वक्ष्यमाणमवादिपुरित्यन्वयः, तत्र शांखिका:-चन्दनगर्भशहस्ता माङ्गल्य
कारिणः शङ्खध्मा बा, चाकिका:-चक्रमामकाः, लाङ्गलिका-लकावलम्बितसुवर्णादिमघहलधारिणो भट्टविशेषाः मुखमलिकाः-चाटुकारिणः पुष्पमाणवा-मागधाः वर्द्धमानका:-स्कन्धारोपितनराः आख्यायकाः-शुभाशुभकथकाः लंखा
वंशानखेलकाः मङ्खा:-चित्रफलकहस्ताः भिक्षाका-गौरीपुत्र इति रूढा घाण्टिकाः-घण्टावादकास्तेषां मणाः, सूत्रे च। IS अपत्यात प्रथमार्थे तृतीया, यथाश्रुतव्याख्याने च शातिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदं चान्य-15 IS ययोजनार्थमध्याहार्य स्थात्, साध्याहारव्याख्यातोऽनध्याहारव्याख्यायां लाघवमिति, पञ्चमाझे जमालिचरित्रे ॥ निष्क्रमणमहवर्णने शालिकादीनां प्रथमान्ततया निर्देश एतस्यैवाशयस्य सूचका, यदि च 'प्रायः सूत्राणि सोपस्काराणि |
॥१४॥ IS| भवन्तीति न्यायोऽनुप्रियते तदा साध्याहारव्याख्यानेऽप्यदोषः, तामिा-विवक्षिताभिरित्यर्थः वाभिरभिनन्दयन्त-I91
वाभिवन्तश्चेति योजना, विवक्षितत्वमेवाह-इष्यन्ते स्मेतीष्टास्तामिः, प्रयोजनक्शाविष्टमपि किशिरस्वरूपतः19॥
अनुक्रम
[४३]
Bintillecommitted
~296~