________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------ मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपशा
प्रत
श्रीजम्बून्तिचन्द्रीमा प्रति ॥१४१॥
सूत्राक
[३०]
कल्याणकमाह-'अभिसिंचित्ता'इत्यादि, अभिषिच्य त्र्यशीतिं पूर्वलक्षाणि महान् रागो-लौल्यं यत्र स चासौ वासश्च | महारागवासो-गृहवासस्तन्मध्ये वसति गृहिपर्याये तिष्ठतीत्यर्थः, यद्यपि प्रागुतव्याधिप्रतीकारन्यायेनैव तीर्थकृतां गृहवासे 8 श्रीऋषमप्रवचनं तथापि सामान्यतः स यथोक्त एवेति न दोषः, यद्वा महान् अरागः-अलौल्यं यत्र स चासी वासश्चेति योजनीयं, दीक्षा यतो भगवदपेक्षया स एवंविध एवेति, एतेन 'तेवहिँ पुचसयसहस्साई महारायवासमझे वसईत्ति पूर्वग्रन्थविरोधो| नेति, उषित्वा जे से'त्ति यः सः 'गिम्हाण'ति आर्षे ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः, प्रथमो | मासः, यथा प्रीष्माणा-अवयवे समुदायोपचाराद् ग्रीष्मकालमासानां मध्ये प्रथमो मासः प्रथमः पक्षश्चैत्रबहुल:-चै-18 बान्धकारपक्षस्तस्य नवम्यास्तिथेः पक्षो-ग्रहो यस्य, तिथिमेलपातादिषु तथा दर्शनात् , तिथिपाते तत्कृत्यस्याष्टम्यामेव क्रियमाणत्वात् , स नवमीपक्षः-अष्टमीदिवसस्तत्र, अनेन व्याख्यानेन 'चित्तबहुलट्ठमीए' इत्याद्यागमविरोधो न, वाच-18 नान्तरेण वा नवमीपक्षो-नवमीदिवसः दिवसस्याष्टमीदिवसस्य मध्यंदिनादुत्तरकाले यद्यपि दिवसशब्दस्याहोरात्रवाच-10 कत्वमन्यत्र प्रसिद्ध तथाऽप्यत्र प्रस्तावादिवसो गतो रजनिरजनि इत्यादिवत् सूर्यचारविशिष्टकालविशेषग्रहणं, अन्यथा|
सीईपुग्वे'यादि, यशीतिपूर्वशतसमामि महाराजनासमध्ये महाराजतया यो वासस्वस मध्ये तवंतरित्यर्थः वसति, न चैवं 'उसमे गं भरदा कोसलिए । चीस पुनसयसहस्साई कुमारवासमझे वसइ २ सा तेवति पुनसयसहस्साई महारायबासमझे बसईति अत्रैवानंतरोफसूत्रेण सह विरोधः शंकनीयः, यतो ॥ ॥१४॥ 'भाविनि भूतवदुपचार' इति न्यामात् राज्याईकुमारराजवत् कुमारावस्थाऽपि महाराजावस्यैवेति विवक्षया सर्वापि गृहस्थावस्था महाराजावस्यैव भगिता । (इति ही वृत्तौ)
अनुक्रम [४३]]
IN
~294