________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
श्रीजम्यू- द्वीपशा- न्तिचन्द्रीया कृति:
000000000000000000000000
धा-प्रशस्ताप्रशस्तभावप्रज्ञप्तिभेदात् , तत्राप्रशस्तभावप्रज्ञप्तिर्यथा ब्राह्मण्याः स्वसुताः प्रति जामातृभावनिवेदनं, प्रशस्त-18 प्रस्तावना. भावप्रज्ञप्तिरियमेव अर्थतोऽहतां गणधरान् सूत्रतो गणघराणां स्वशिष्यान् प्रति, उक्कावोधनामनिष्पन्नौ निक्षेपो, सम्पति 8 सूत्रालापकनिष्पन्नः, स चावसरप्राप्तोऽपि न निक्षिप्यते, तस्य सूत्रपदाविनाभावित्वात् , सूत्रं च सूत्रानुगमे समयमाझं भवति, ततो लाघवार्थ सूत्रानुगमसमय एव निक्षेप्स्यते, निक्षेपसाम्यमात्रत्वाच्चोपदर्शनं, अधानुगमो व्याख्यानरूपः, सच 8 विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र आद्यनिधा-निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमभेदात, तत्र निक्षेपनियुक्त्यनुगमो जम्बादिशब्दानां निक्षेपप्रतिपादनादनुगत एव) उपोद्घातनिर्युक्त्यनुगमस्तु 'उद्देसे निहेसे अं' इत्यादिगाथाद्वयादवसेयः, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु संहितादौ पविधे व्याख्यालक्षणे पदार्थपदविग्रहचालनामत्यव|स्थानलक्षणव्याख्यानभेदचतुष्टयस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यतः सूत्रानुगम एवोच्यते, तत्र चाल्पग्रन्थं महार्थ द्वात्रिंशदोषविरहितमष्टगुणोपेतं स्खलितादिदोषवर्जितं सूत्रमुचारणीयं, तच्चेदम्,
ॐ नमः ।। णमो अरिहंताणं । ते ण कालेण ते ण समए णं मिहिला णार्ग णयरी दोत्था, रित्यिमियसमिद्धा वणओ, तीसे मिहिलाए गयरीष बहिया उत्तरपुरच्छिमे विसीभाए एत्थ णं माणिभदे णाम चेहए होत्था, वण्णओ। जियसत्तु राया, धारिणी देवी, वण्णो । ते गं काले ण ते णं समए ण सामी समोसढो, परिसा णिग्गवा, धम्मो कहिओ, परिसा पधिगया (सू०१)
अनुक्रम
'जम्बू, द्वीप, प्रज्ञप्ति' इति त्रयाणाम-शब्दानाम् निक्षेप-आदेः कथनं
अत्र प्रथम-वक्षस्कार: आरभ्यते
-~-29~