________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्यू- च्छूया एकदिनान्तरितभोजना अशीतिदिनानि कृतापत्यसंरक्षणास्तदनन्तरमपि त्रिधाविभक्ततृतीयारकप्रथमत्रिभाग-8 वक्षस्कारे द्वीपशा- द्वयं यावत् , तथैव नियतपरिहाण्या हीयमाना युग्मिमनुजा अभूवन , अन्तिमत्रिभागे तु सा परिहाणिरनियता जातेति कुलकरा:
चन्द्राः। सूचनार्थ त्रिभागकरणं सार्थकमिति सम्भाव्यते, अन्यथा वा यथाऽऽगमसम्प्रदाय त्रिभागकरणे हेतुरवगन्तव्य इति ।श सू. २८ या वृचिः
अथ तृतीयारकस्वरूपप्रश्नायाह-तीसे ण' मित्यादि, यदेव दक्षिणार्द्धभरतस्वरूपप्रतिपादनाधिकारे व्याख्यातं तदत्र ॥१३२॥ सूत्रे निरवशेष ग्राह्यं-नवरमत्र कृष्यादिकर्माणि प्रवृत्तानीति कृत्रिमैस्तृणः कृत्रिमैर्मणिभिरित्युक्तं, अथात्रैव मनुजानां
| स्वरूपं पृच्छन्नाह-तीसे ण' मित्यादि, व्याख्या प्राग्वत् । अथ यथास्मिन् जगद्व्यवस्थाऽभूत् तदाह
तीसे गं समाए पच्छिमे तिभाए पलिओवमट्ठभागावसेसे एत्थ णं इमे पण्णरस कुलंगरा समुप्पज्जित्था, तंजहा-सुमई १ पढिस्सुई २ सीमकरे ३ सीमंधरे ४ खेमंकरे ५ सेमंधरे ६ विमलवाहणे ७ चक्खुम ८ जसमं ९ अभिचंदे १० चंदाभे ११ पसेणई १२ मरुदेवे १३ णामी १४ उसभे १५ चि। (सूत्र २८)
तस्याः समायाः पाश्चात्ये त्रिभागे-तृतीये त्रिभागे पल्योपमाष्टमभागावशेषे एतस्मिन् समये इमे-वक्ष्यमाणाः पञ्चदश कुलकरा-विशिष्टबुद्धयो लोकव्यवस्थाकारिणः कुलकरणशीलाः पुरुषविशेषाः समुपद्यन्ते-समुत्पन्नवन्तः, अत्राह|| कश्चित्-आवश्यकनियुक्त्यादिषु सप्तानां कुलकराणामभिधानादिह पश्चदशानां तेषामभिधानं कथं यदिषा भवतु
न तु स्थानांगादौ सप्तैव कुलकरा मणितास्तथाहि-अंबुद्दीने २ भारहे नासे इमीसे मोमप्पिणीए सत्त कुलगरा होत्या, तंजहा पवमित्यविमलवाहन ।
अनुक्रम [४०]
अथ कुलकर-वक्तव्यता आरभ्यते
~276