________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------ मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[२७]
caceedeiseaseeeeee
भिर्भागे यदागतं तदेकैकस्य भागस्य प्रमाणं, तच्चेद-षट्पष्टिः कोटिलक्षाणां षट्षष्टिः कोटिसहस्राणां षटै कोटि
शतानां षट्षष्टिः कोटीनां षट्षष्टिलक्षाणां षट्पष्टिः सहस्राणां षटुं शतानां षट्पष्टिश्च सागरोपमाणां द्वौ च | सागरोपमत्रिभागौ, स्थापना चेय-६६६६६६६६६६६६६६, इति, अधाद्यभागयोः स्वरूपप्रश्नायाह-'जंबुद्दीवे ||
'मित्यादि, सर्वं गतार्थ, नानात्वमित्ययं विशेषः-द्वे धनुःसहस्र ऊर्बोच्चत्वेन क्रोशोच्चा इत्यर्थः, तेषां चर | मनुष्याणां चतुःषष्टिः पृष्ठकरण्डुकानि, अष्टाविंशत्यधिकशतस्यार्कीकरणे एतावत एव लाभात्, चतुर्थभक्केऽतिक्रान्ते | आहारार्थः समुत्पद्यते, एकदिनान्तरित आहार इत्यर्थः, स्थितिः पल्योपमं, एकोनाशीति रात्रिन्दिवानि संरक्षन्ति | सङ्गोपयन्ति, अपत्ययुगलकमित्यर्थः, तत्रावस्थाक्रमस्तथैव, नवरमेकैकस्या अवस्थायाः कालमान एकादशं दिनानि | सप्तदश घव्यः अष्टौ पलानि चतुस्त्रिंशच्चाक्षराणि किञ्चिदधिकानीति, एकोनाशीतेः सप्तभिर्भागे एतावत एव लाभात्, | अस्यां च भिन्नजातिमनुष्याणामनुषञ्जना नास्ति, तदा तेषामसंभवादिति संभाव्यते, तत्त्वं तु तत्त्वविद्ज्ञेयं, यत्तु-'उग्गा | भोगा रायन्न खत्तिआ संगहो भवे चउहा' इत्युक्तं तदरकान्त्यभागभावित्वेन नेहाधिक्रियते, नन्वस्याः समायास्त्रिधा | विभजनं किमर्थ ?, उच्यते, यथा प्रथमारकादौ त्रिपल्योपमायुषस्निगव्यूतोच्छ्यास्त्रिदिनान्तरितभोजना एकोनपञ्चाशदिनानि कृतापत्यसंरक्षणास्ततः क्रमेण कालपरिहाण्या द्वितीयारकादौ द्विपल्योपमायुषो द्विगव्यूतोच्छ्या द्विदिनान्तरितभोजनाश्चतुःषष्टिदिनानि कृतापत्यसंरक्षणास्ततोऽपि तथैव परिहाण्या तृतीयारकादौ एकपल्योपमायुषः एकगब्यूतो
cothaersesekeeseeeeeece
अनुक्रम [४०]
~275