________________
आगम
(१८)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम
[३८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्विचन्द्री -
या वृत्तिः
॥१२६ ॥
त्यादि सुगमं, नवरं किं संस्थित-संस्थानं येषां ते तथा, यद्यपि पूर्ववर्णकसूत्रे विशेषणद्वारा एषां संहननादिकमाख्यातं तथापि || सर्वेषामपि तत्कालभाविनामेकसंहननादिमात्रताख्यापनार्थमस्य सूत्रस्य प्रश्नोत्तरपद्धत्या निर्देशेन न पौनरुक्त्यमाशङ्कनीयं, | अत एवाग्रवर्त्तिनि पृष्ठकरण्डकसूत्रे 'तेसि णं! भंते मणुआण'मित्यत्र 'केवइआ पिट्टकरंडकसया पण्णत्ता?, गोअमा' इति प्रश्न| सूत्रांशोऽध्याहार्य इति 'तेसि ण' मित्यादि, तेषां पृष्ठकरण्डकशतानि - पूर्वीकस्वरूपाणि कियन्ति ?, अत्र भगवानाह द्वे षट्पखाशदधिके पृष्ठ करण्डकशते प्रज्ञप्ते इत्यर्थः, 'ते ण' मित्यादि, ते मनुजाः कालस्य-मरणस्य मासो यस्मिन् कालविशेषे अवश्यं | कालधर्म्मः तस्मिन् कालं कृत्वा, मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं क्व गच्छन्ति-कोत्पद्यन्ते इति प्रश्नयेsपि 'देवलोपसु उववजंती' त्येकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमनं सामर्थ्यादवगतमेवेत्याशयादिति, | अथवा गतिर्देशान्तरप्रातिरपि भवतीति क्व गच्छन्तीत्येतदेव पर्यायेणाचष्टे-'उत्पद्यन्ते' उत्पत्तिधर्माणो भवन्ति, अत एवोतरसूत्रे 'उववजंती' त्येवो, स्वाम्याह-'गौतमे 'ति षण्मासावशेषायुषः कृतपरभवायुर्वन्धा इति गम्यं, युगलकं प्रसुवत इति, एतेषामायुविभागादौ परभवायुर्वन्धाभावमाह, तच्चैकोनपञ्चाशतं रात्रिंदिवाभ्यहोरात्राणि यावत्, संरक्षन्तिउचितोपचारकरणतः पालयन्ति-संगोपयन्ति अनाभोगेन हस्तस्खलनकष्टेभ्यः, संरक्ष्य सङ्गोप्य च कासित्वा-कासं विधाय क्षुत्वा क्षुतं विधाय जृम्भयित्वा जृम्भां विधाय अक्लिष्टाः - स्वशरीरोत्थक्लेशवर्जिताः अब्यथिताः - परेणानापादितदुःखा अपरितापिता:- स्वतः परतो वाऽनुपजात कायमनः परितापाः, एतेन तेषां सुखमरणमाह, कालमासे कालं
Fur Fate & Use Cy
~264~
Raat
प्रथमारक
नराणां स्थित्यादि
सु. २५
॥ १२६ ॥
antarya