________________
आगम
(१८)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम [३८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Jan Fikeitim
तिष्णि गाउआई उक्कोसेणं तिष्णि गाडभाई, ते णं भंते! मणुआ किंसंघयणी पण्णचा ?, गोअमा ! वइरोलभणाराय संघयणी पण्णत्ता, सिणं भंते! मधुआ सरीरा किंसंठिआ पण्णत्ता ?, गोअमा ! समचउरंससंठाणसंठिआ, तेसि णं मणुआणं बेछप्पण्णा पिडुकरं यस्याः पण्णत्ता समणाउसो !, ते पं भंते! मणुआ कालमासे कालं किथा कहिं गच्छन्ति कहिं उबवजंति, गो० ! हम्मासावसेसाआ जुअलगं पसवंति, एगूणपणं राईदिआई सारखंति संगोवेति २ ता कासित्ता छीइचा जंभात्ता अकिट्टा अवहिआ अपरिभाविया कालमासे कालं किचा देवलोएसु उववअंति, देवलोअपरिग्गा णं ते मणुआ पण्णत्ता, तीसे णं भंते! सभाए भरहे जासे कइविद्दा मस्सा अणुसज्जित्था !, गो० ! छबिहा पं० सं०-पम्हगंधा १ मिजगंधा २ अममा ३ तेअवली ४ सहा ५ सणिचारी ६ (सू२५)
प्रायः कण्ठ्यं सूत्रमेतत्, नवरं देशोनानि त्रीणि पल्योपमानि स्थितिर्युग्मिनीं प्रतीत्य मन्तच्या, देशश्चात्र पत्योपमासथेयभागरूपो ज्ञेयो, यदुक्तं जीवाभिगमे देवकुरूत्तरकुरुस्त्रियमधिकृत्य- "देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीणं | भंते ! केवइअं कालं ठिई पण्णत्ता १, गो० ! देसूणाई तिष्णि पलिओ माई पलिओवमस्स असंखेज्जइभागेणं ऊणगाई, उकोसेणं तिष्णि पलिओ माई”। अथावगाहनां पृच्छन्नाह - 'तीसे ण'मित्यादि सुगमं, नवरं देशोनास्त्रयः क्रोशा अपि युग्मिनीं प्रतीत्य "उच्चतेणं णराण थोवोणमूसिआओ' इति वचनात्, यद्यपि 'छधणुसहस्समूसिआओ' इति पूर्वसूत्रेणै| तेषामवगाहना लभ्यते तथापि जघन्योत्कृष्टविशेषविधानार्थं पुनरवगाहनासूत्रारम्भः । 'ते ण' मित्यादि, अत्र किं च तत्संहननं चेति कर्मधारयः, पश्चादस्त्यर्थे इन्प्रत्ययः, 'गौतमेत्यादि, वज्रर्षभनाराचसंहननास्ते मनुजा इति, 'तेसि ण' मि
Fucraleey
~263~