________________
आगम
(१८)
प्रत
सूत्रांक
[२३-२४]
दीप
अनुक्रम [ ३६-३७]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२३-२४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजन्यू. २१
'ते ण' मित्यादि, ते भदन्त ! मनुजास्तमनन्तरोदितस्वरूपमाहारमाहार्य व वसती- कस्मिन्नुपाश्रये उपयन्ति-उपगच्छन्ति ?, भगवानाह - गौतम ! वृक्षरूपाणि गृहाणि आल्या-आश्रया येषां ते तथा एवंविधास्ते मनुजाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत्, अथैते गेहाकारा वृक्षाः किंस्वरूपा इति पृच्छति - 'तेसि णं भंते । रुक्खाणमित्यादि प्रश्नसूत्रपदयोजना सुलभा, आकारभावप्रत्यवतारः प्राग्वत्, भगवानाह - गौतम! ते वृक्षाः कूटं शिखरं तदाकारसंस्थिताः, प्रेक्षा इति पदेकदेशे पदसमुदायोपचारात् प्रेक्षागृहं नाव्यगृहं, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति संस्थित| शब्दः सर्वत्र योज्यः, तेन प्रेक्षागृहसंस्थिता इति व्याख्येयं प्रेक्षागृहाकारेण संस्थानवन्त इत्यर्थः एवं छत्रध्वजतोरणस्तूपगोपुरवेदिकाचोप्फाल अट्टालकप्रासाद हर्म्यगवाक्षवालाप्रपोतिकावल भी गृहसंस्थिताः, तत्र छत्रायाः प्रतीताः, गोपुरं पुरद्वारं वेदिका - उपवेशनयोग्या भूमिः चोप्फालं नाम मत्तवारणं अहालकः प्राग्वत् प्रासादो-देवतानां राज्ञां वा गृहं उच्छ्रयबहुलो वा प्रासादः ते चोभयेऽपि पर्यन्तशिखराः हम्म्यं-शिखररहितं धनर्वतां भवनं गवाक्षः - स्पष्टः वालाग्रपोतिका नाम जलस्योपरि प्रासादः बलभी - छदिराधारस्तत्प्रधानं गृहं, अत्रायमाशयः - केचिदृक्षाः कूटसंस्थितास्तदन्ये प्रेक्षागृहसंस्थितास्तदपरे छत्रसंस्थिता, एवं सर्वत्र भाव्यं, अन्ये तु अत्र - सुपमसुषमाया भरतवर्षे बहवो वरभवनंसामान्यतो विशिष्टगृहं तस्येव यद्विशिष्टं संस्थानं तेन संस्थिताः शुभा शीतला छाया येषां ते तथा एवंविधा द्रुमगणाः प्रज्ञताः, हे श्रमणेत्यादि पूर्ववत्, प्राग्गेहाकार कल्पद्रुमस्वरूपवर्णके उक्तेऽपि एते परमपुण्यप्रकृतिका युग्मिन एषु सौन्द
Fur Fate &P Cy
~253~