________________
आगम
(१८)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम
[३४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपक्षा न्तिचन्द्री -
या वृत्तिः
॥ ११६ ॥
कन्नोजवाया भार्याया योगों लोके उपहासपात्रं स्यात् न तथा तेषां मनुष्याणामिति, तथा स्वभावत एव शृङ्गाररूपबारुः- प्रधानी वेषो यासां तास्तथा, प्रायो निर्विकारमनस्कत्वेनादृष्टपूर्वकत्वेन च तासां सीमन्तोन्नयनाद्योपाधिकशृङ्गाराभावात् सङ्गतं उचितं गतं गमनं हंसीगमनवत् हसितं - हसनं कपोलविकाशि प्रेमसन्दर्शि च भणितं भणनं गम्भीरं | दर्पकोहीपि च चेष्टनं-सकाममङ्गप्रत्यङ्गोपाङ्गदर्शनादि विलासो-नेत्रचेष्टा संलापः- पत्या सह सकामं स्वहृदयप्रत्यर्पणक्षमं | परस्परं सम्भाषणं तत्र निपुणाः, तथा युक्ताः सङ्गता ये उपचारा-लोकव्यवहारास्तेषु कुशलाः, ततः पदद्वयस्य कर्मधारयः, एवंविधविशेषणाच स्वपतिं प्रति द्रष्टव्या नतु परपुरुषं प्रति तथाविधकालस्वभावात् प्रतनुकामतया परपुरुषं प्रति तासामभिलाषासम्भवात् एवं च युग्मिपुरुषाणामपि परस्त्रीः प्रति नाभिलाष इति प्रतिपत्तव्यं, नन्वेवं सति प्रथमभगवतः सुनन्दापाणिग्रहणं कथमुचितं ? मृतेऽपि पुंसि तस्याः परसम्बन्धित्वाविरोधात् उच्यते, मा ब्रूहि निषिद्धविरुद्धाचरणस्स भगवतः श्रवणाश्रव्यमेनमपवादं, कन्यावस्थाया एव तस्या भगवता पाणिग्रहणकरणात् यत:- "पढमो कालम तहिं तालफलेण दारओ पहओ । कण्णा व कुलगरेणं सिडे गहिआ उसभपती ॥ १ ॥" [ प्रथमोऽकालमृत्युखथ तालफलेन दारकः महतः । शिष्टे च कन्या कुलकरेण गृहीता ऋषभपसी ( भविष्यतीति ) ॥ १ ॥ ] एवं तर्हि सहजातायाः सुमङ्गलायाः पाणिग्रहणं कथं १, सत्यं तदानीन्तनलोकाचीर्णत्वेन तदानीं तस्या अविरुद्धत्वादिति, पूर्वोकमेवार्थ सम्पियाह-'सुंदरे' त्यादि व्यक्तमेव, नवरं जघनं- पूर्वकटीभागः, लावण्यं-आकारस्य स्पृहणीयता विलासः
Fur Fate & Cy
~244~
वक्षस्कारे युग्मखरूपं. २१
॥ ११६ ॥
myag