________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
-------- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२१]
ISH यासां तास्तथा, छत्रं १ ध्वजः २ यूपः-स्तम्भविशेषः ३ स्तूपः-पीठं ४ दामिणित्ति-रूढिगम्यं ५ कमण्डलु-तापसपानी-IN |||यपात्र कलशः ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकरध्वज:-काम| देवस्तत्संसूचकं सूचनीये सूचकोपचारालक्षणमिति, तच्च सर्वकालमविधवत्वादिसूचकं १५ अङ्क:-चन्द्रविम्बान्तर्वती श्यामावयवः, कचिदङ्कस्थाने शुक' इति दृश्यते १५ स्थालं १७ अनुशः १८ अष्टापदं-यूतफलक १९ सुप्रतिष्ठकंस्थापनकं २० मयूरः २१ श्रियोऽभिषेको-लक्ष्म्या अभिषेक: २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरभवनं-प्रधानगृहं २६ गिरि २७बरादर्शो-वरदर्पणः २८ सलीलगजो-लीलावान् गजः २९ ऋषभो-गौः३०सिंहः ३१ चामर २२||
एतान्युत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशाखेषु प्रशंसास्पदीभूतानि द्वात्रिंशल्लक्षणानि धरन्ति यास्तास्तथा. हंसस्य । र सहशी गतिर्यासां तास्तथा कोकिलाया आवमञ्जरीसंस्कृतत्वेन पश्चमस्वरोद्वारमयी या मधुरा गीतद्वत् सु-शोभन:
स्वरो यासां तास्तथा, कान्ता:-कमनीयाः सर्वस्य तत्प्रत्यासन्नवर्तिनो लोकस्यानुमता:-सम्मता न कस्यापि मनागपि देच्या इति भावः, बलि:-शथिल्यसमुद्भवश्चर्मविकारः पलितं-पाण्डुरः कचः व्यपगतानि बलिपलितानि याभ्यस्तास्तथा, तथा विरुद्धमङ्गं व्यङ्ग-विकारयानवयवः दुर्वर्णो-दुष्टशरीरच्छविः व्याधिदौर्भाग्यशोकाः प्रतीताः तैर्मुक्काः, पश्चाद्विशेषण-18
द्वयकर्मधारयः, उच्चत्वेन च नराणां स्वभणां स्तोकोनं यथा स्यात्तथोच्छ्रिताः किश्चिन्यूनत्रिगव्यूतोच्छ्या इत्यर्थः, न 18 हि ऐदंयुगीनमनुष्यपत्य इव स्वभर्तुः समोच्चत्वा अधिकोच्चत्वा वा भवेयुः, किमुक्कं भवति ?-यथा हि सम्प्रति पुरुषस्य
Eeeeeeeeeeeee
अप
अनुक्रम [३४]
~2434