________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [२], --------------------------------------------------------- मूलं [१९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१९R]
गाथा:
श्रीजन- ग्रहणत: 'एवं जाय तहेष इच्चाइ वण्णओ. सेस जहा' इत्यादिपदाभिव्यज्ञबैरतिदेशैर्दर्शितविवक्षणीयवाच्याः सूत्रे लापर्व वक्षस्कार
द्वीपशा- दर्शयति, यत उकै निशीथभाष्ये पोडशोद्देशके- कत्थइ देसग्गहणं कत्थाइ भण्णंति निरवसेसाई । उकमकमजुत्ताइंकल्पद्रुमान्तिचन्द्री-18 कारणवसो निरुत्ताई ॥१॥" [कुत्रचिशग्रहणं कुत्रचित् भण्यन्ते निरवशेषाणि । उक्रमक्रमयुक्तानि कारणवशतोगह
अधिकार या पतिः
| निरुक्तानि ॥१॥] अथात्र वृक्षाधिकारात् कल्पद्रुमस्वरूपमाह॥९९॥ तीसे णं समाए भरहे वासे तत्व तत्थ तर्हि तहिं मत्तंगाणामं दुमगणा पण्णत्ता, जहा से चंदप्पमा जाव छण्णपडिच्छष्णा चिटुंति,
एवं जाव अणिगणाणामं दुमगणा पण्णत्ता ( सूत्रं० २०)
'तीसे णमित्यादि, तस्यां समायां भरते वर्षे तत्र तत्र देशे-तस्मिन् २ प्रदेशे मत्त-मदस्तस्याङ्ग-कारणं मदिरारूपं 18 || येषु ते मत्ताना नाम दुमगणाः प्रज्ञप्ताः, कीदृशास्ते इत्याह-यथा ते चन्द्रप्रभादयो मद्यविधयो बहुप्रकाराः, सूत्रे चैक-18|| वचनं प्राकृतत्वात् , यावच्छन्नप्रतिच्छन्नास्तिष्ठन्तीति, एवं यावदनमा नाम दुमगणाः प्रज्ञप्ता इति, अत्र सर्वो यावच्छब्दाभ्यां सूचितो मत्ताङ्गादिद्रुमवर्णको जीवाभिगमोपाङ्गानुसारेण भावनीया, स चायं 'जहा से चंदप्पभामणिसिलाग-18 वरसीधुवरवारुणिसुजायपत्तपुष्फफलचोअणिज्जाससारबहुदबजुत्तिसंभारकालसंधिआसवा महुमेरगरिटाभदुद्धजातिपसक्षतालगसताउखजूरिमुहिआसारकाविसायणसुपकखोअरसवरसुरा वण्णगंधरसफरिसजुत्ता बलवीरिअपरिणामा मज्जविही| बहुप्पगारा तहेव ते मसंगावि दुमगणा अणेगबहुविविहवीससापरिणयाए मजविहीए उववेया फलेहिं पुण्णा वीसदंति
tococcessesesesesesestaceae
दीप
अनुक्रम [२७-३२]
॥९९
jmmitrary
अत्र कल्पद्रुम-स्वरुपम् वर्ण्यते
~210~