________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [२],-------------...... --------------------------------- मूलं [१९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१९]
9402020
+
गाथा:
ज्ञेयं, अथ सागरोपमस्वरूपं गाथापद्येनाह-एएसिं पहाण'मित्यादि, एतेषामनन्तरोदितानां पत्त्यानामिति पदैकदेशे पदसमुदायोपचारात् पल्योपमानां या दशगुणिता कोटाकोटिर्भवेत् तत्सागरोपमस्यैकस्य भवेत् परिमाणमिति. प्रायः सर्व कण्ठ्यं, नवरमेतेन सागरोपमप्रमाणेन न न्यूनाधिकेनेत्यर्थः चतस्रः सागरोपमकोटाकोव्यः कालः सुषमसुषमा-10 प्राग्व्यावर्णितान्वर्था, अयमर्थ:-चतुःसागरोपमकोटाकोटीलक्षणः कालः प्रथम आरक इत्युच्यते, 'चायालीस'त्ति या च सागरोपमकोटाकोव्येका द्विचत्वारिंशत्सहरुनैवोनिका असौ कालश्चतुर्थोऽरकः, सा दुष्पमासकैरेकविंशतिसहस्रैर्दुष्षमदुप्पमासकैरेकविंशतिसहवैश्च वर्षाणां पूरणीया, तेन पूर्णा कोटाकोव्येका भवति, अवसर्पिणीकालस्य दशसागरकोटाकोटी पूरिका भवतीत्यर्थः, एवं प्रतिलोममिति-पश्चानुपूर्व्या ज्ञेयं, अवसर्पिणीयुक्ता उत्सर्पिणी अवसर्पिणीउत्सार्पिणी कालचक्रमित्यर्थः । उक्तं भरते कालस्वरूपं, अथ काले भरतस्वरूपं पृच्छन्नाह-तत्राप्यवसर्पिण्या वर्तमानत्वेनादौ सुषमसुषमायां प्रश्न:
जंबुद्दीवेणं भंते दीवे भरहे वासे इमीसे उस्सप्पिणीए सुसमसुसमाए समाए उत्तकट्ठपत्ताए भरहस्स बासस्स केरिसए आवारभावपडोवारे होत्था ?, गो०! बहुसमरमणिज्जे भूमिभागे होत्था से जहाणामए आलिंगपुक्खरेइ वा जाव णाणामणिपंचवणेहि तणेहि य मणीहि य उवसोभिए, तंजहा-किण्हेदि जाव सुक्किल्लेहि, एवं षण्णो गंधो फासो सदो अ तणाण व मणीण य भाणिभदो, जाव तत्य गं बहवे मणुस्सा मणुस्सीओ अ आसयंति सयंति चिट्ठति गिसीअंति तुअटुंति हसंति रमति ललंति, तीसे गं समाए भरहे
दीप अनुक्रम [२७-३२]
ALGEEDEREDEDEOS
श्रीजम्बू, १७ NEllennis
मूल-संपादकस्य मुद्रण-शुद्धि-स्खलनत्वात् अत्र सूत्रस्य क्रम १९ द्वि-वारान् मुद्रितं
~205