________________
आगम
(१८)
ཏྠཱ + ཏྠལླཱ ཡྻ
[२७-३२]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [१९] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपक्षातिचन्द्री - या वृतिः
॥ ९५ ॥
| पूर्वप्रमाणापेक्षयोत्तरोत्तर प्रमाणस्याष्टाष्टगुणकारेणेयं सङ्ख्यां समुत्तिष्ठति, अथायं राशिचतुवैिशतिगुणो हस्तः चतुर्विंश - त्यङ्गुलमानत्वादस्य स चैवं ५०३३१६४८ नामतः पञ्च कोटयस्त्रीणि लक्षाणि एकत्रिंशत्सहस्राणि पटू शतान्यष्टचत्वारिंशदधिकानि एष राशिचतुर्गुणो धनुषि चतुर्हस्तमानत्वादस्य, अङ्कतः २०१३२६५९२ नामतो विंशतिः कोटव - | त्रयोदश लक्षाणि पविंशतिः सहस्राणि पश्च शतानि द्विनवत्यधिकानि, अयं द्विसहस्रगुणः क्रोशे, द्विसहस्रमानत्वादस्य, | अङ्कतो यथा-४०२६५३१८४००० नामतः चत्वारिंशत्सहस्राणि द्वे शते पश्चषष्ट्यधिके कोटीनां एकत्रिंशलक्षाणि चतुरशीतिः सहस्राणि, पुनरयं राशिचतुर्गुणो योजने, चतुः क्रोशप्रमाणत्वादस्य, अङ्कत १६१०६१२७३६००० नामतः एकं लक्षमेकषष्टिः सहस्राण्येकपट्यधिकानि कोटीनां तथा सप्तविंशतिर्लक्षाणि पत्रिंशत्सहस्राणि, शुचीगणनयैवेदं गणितं बोध्यं, अयं शचीराशिरनेनैव गुणितः प्रतरसमचतुरस्रयोजने, शूच्या शूचीगुणिताया एव प्रतरत्वात् अङ्कतः २५९४०७३३८५३६५४०५६९६००००० नामतो यथा पञ्चविंशतिः शतानि चतुर्नवत्यधिकानि कोटाकोटिकोटीनां तथा सप्त उक्षाणि त्रयस्त्रिंशत्सहस्राण्यष्ट शतानि त्रिपञ्चाशदधिकानि कोटाकोटीनां तथा पञ्चषष्टिर्लक्षाणि चत्वारिंशत्सहस्राणि पश्च शतान्ये| कोनससत्यधिकानि कोटीनां तथा पष्टिर्लक्षाणि, अयं राशिर्भूयः पूर्वराशिना गुणितो घनरूपो रोमराशिः स्यात्, तथाहिअङ्कतः ४१७८०४७६३२५८८१५८४२७७८४५४४२५६००००००००० नामतः एकचत्वारिंशत्कोटयोऽष्टसप्ततिक्षाणि चत्वारि सहस्राणि सप्त शतानि त्रिषश्यधिकानि कोटाकोटिकोटाकोटीनां तथा पञ्चविंशतिर्लक्षाण्यष्टाशीतिः सहस्राम्येकं
File&ione Cy
~ 202 ~
| वक्षस्कारे
पल्पोपमप्ररूपणा
सू. १९
॥ ९५ ॥