________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [२],---------------------- ---------------------------------- मूलं [१९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१९]
+
गाथा:
Keeeeeeeeeeeees
प्रमाणेन यः पल्यो-धान्याश्रयविशेषः स इव सर्वत्र समत्वात् , लुप्तोपमाकः शब्द इति, योजनमायामविष्कम्भाभ्यां समवृत्तत्वात् प्रत्येकमुत्सेधाङ्गुलनिष्पन्नयोजन योजनमूर्बोच्चत्वेन, तद्योजनं त्रिगुणं सविशेष परिरयेण, वृत्तपरिघेः किञ्चित्यूनषड्भागाधिकत्रिगुणत्वात् , स पल्य 'एगाहिअबेहित्ति षष्ठीबहुवचनलोपादेकाहिकब्याहिकत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढाना-सप्तदिवसोन्नतपर्यन्तानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाला यावत्प्रमाणा वालाग्रकोटय उत्तिष्टन्ति ता एकाहिक्यः, द्वाभ्यां तु यास्ता व्याहिक्याः, त्रिभिस्तु व्याहिक्यः, कथंभूत् । इत्याह-संमृष्ट' आकर्णपूरितः 'सन्निचितः' प्रचयविशेषानिविडीकृतः वालानामग्रकोटयः-प्रकृष्टा विभागा इत्यर्थः, | यद्वा वालानकोटीनामिति वालेषु-विदेहनरवालाद्यपेक्षया सूक्ष्मत्वादिलक्षणोपेततयाऽमाणि-श्रेष्ठानि वालामाणि, कुरुनररोमाणि तेषां कोटयः अनेका:-कोटाकोटिप्रमुखाः सयाः स्त्रीणां शतानि शतशो जनयंन्ति पुत्रान्" इत्यादिवत्, तथा पालाप्रकोटीनामिति तृतीयार्थे पष्ठी यथा माषाणां भृतः कोष्ठ इति, तेन वालामकोटीभिर्भूत इति सुखावबोधाऽ-18 क्षरयोजना कार्या इति, वालाग्रसङ्ग्यानयनोपायस्त्वयं-देवकुरूत्तरकुरुनरवालानतोऽष्टगुणं हरिवर्षरम्यकनरवालाममिति, यत्रैक हरिवर्परम्यकनरवालानं तत्र कुरुनरवालामाण्यष्ट तिष्ठन्ति, यत्र चैक हैमवतहरण्यवतनरवालामं तत्र कुरुनर-18 वालामाणि चतुःषष्टिः, एवं विदेहनरवालाले ५१२ लिक्षायां:४०९६ यूकायर्या ३२७६८ यवमध्ये २१२१४४ अङ्गुले - कृतः २०९७१५२, अत्राङ्गुलमुत्सेधाङ्गुलं प्राचं, आत्माङ्गुलस्यानियतत्वात् प्रमाणाङ्गुलस्यातिमात्रत्वात् , अत्र सर्वत्र
दीप
अनुक्रम [२७-३२]
teacacass CeReMRORE
~ 2014