________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [१], -------------------------------------------------------- मूल [१४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[१४]
गाथा:
श्रीजम्प-18jविस्तारः किश्चिन्यूनतदुच्छ्यः उक्कोऽस्तीति, 'अन्भुग्गयमूसिअ' इत्यादि प्राग्वत् , अथ तत्र यदस्ति तदाह-'तस्स ण- श्वक्षकारे द्वीपशा-18| मित्यादि सुगम, नवरं 'सपरिवारं'ति दक्षिणा भरतकूटाधिपसामानिकादिदेवयोग्यभद्रासनसहितमिति, अथ प्रस्तुतकून्तिचन्द्री- टनामान्वर्थ पृच्छति-से केणद्वेण'मित्यादि, सर्व चैतत्सूत्रं विजयद्वारनामान्वर्थसूचकसूत्रवत्परिभाषनीयं, नवरं दक्षि-181 या वृत्तिः
राणा या इति पदैकदेशे पदसमुदायोपचारात् पाठान्तरानुसाराद्वा दक्षिणार्द्धभरताया राजधान्या इति, अत्र सूत्रेऽदृश्य-18 ॥३॥ मानमपि से तेणगुण'मित्यादि सूत्रं स्वयं ज्ञेयं, तथा च दक्षिणार्द्धभरतकूटनामा देवः स्वामित्वेनास्यास्तीत्यभ्रादित्वाद
प्रत्यये दक्षिणार्द्धभरतकूटमिति, अधास्य राजधानी कास्तीति पृच्छति-कहिं णमित्यादि व्यक्त, अथापरकूटवक्तव्यतां । र दक्षिणार्द्धभरतकूटातिदेशेनाह-एवं सच' इत्यादि, एवं-दक्षिणार्द्धभरतकूटन्यायेन सर्वकूटानि तृतीयखण्डप्रपातगुहा
कूटादीनि नेतव्यानि-बुद्धिपथं प्रापणीयानि यावन्नवम वैश्रमण कूट, 'परोप्प'ति परस्परं 'पुरच्छिमपञ्चत्थिमेणं'ति | पूर्वापरेण, अयमर्थः-पूर्व पूर्व पूर्वस्या उत्तरमुत्तरमपरस्यां, पूर्वापरविभागस्यापेक्षिकत्वात् , 'इमेसि' इत्यादि, एषां कूटा-1॥ || नां वर्णकव्यासे-वर्णकविस्तारे इमा-वक्ष्यमाणा गाथा, 'इमा से' इति पाठे तु से इति बचनस्य व्यत्ययात् तेषां कूटानां || 19 वर्णावासे इमा गाथेति योजनीयं, 'मज्झे बेअहस्स उ' इत्यादि, तुशब्दो विशेष स च व्यवहितसम्बन्धा, तेन वैताव्यस्य || IS मध्ये तु चतुर्थपञ्चमपष्टरूपाणि त्रीणि कूटानि कनकमयानि भवन्सि, सूत्रे खीलिङ्गनिर्देशः प्राकृतत्वात, शेषाणि पर्वत
कूटानि वैताब्यवर्षधरमेरुमभृतिगिरिकूटानि 'व्याख्यातो विशेषप्रतिपत्ति'रिति हरिस्सहहरिकूटवलकूटवर्जितानि रकमबा-19॥
दीप अनुक्रम [१५-१८]
~177