________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [8], -------------------------
------ मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
श्वक्षस्कारे दक्षिणार्थकूटादिक्
[१३]]
दीप
श्रीजम्मू-18| छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं चोअकसमुद्गकानामष्टशतं तगरसमु-
नकानामष्टशतमेलासमुद्रकानामष्टश्चतं हरितालसमुद्भकानामष्टशतं हिंगुलकसमुद्रकानामष्टशतं मनःशिलासमुद्कानाम-
शतमञ्जनसमुद्गकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजाना, अत्र सङ्घहणीया चिः
गाथे-'वंदणकलसा भिंगारगा य आयंसगा य थाला य। पाईओ सुपट्टा मणगुलिया वायकरगा य॥१॥चित्ता ॥८२॥ रयणकरंडय हयगयनरकंठगा य चंगेरी । पडलगसीहासणछत्त चामरासमुगयझया य॥२॥ अष्टशतं धूपकडुच्छु
कानां सशिक्षिप्त तिष्ठति । उक्का सिद्धायतनकूटवक्तव्यता, अथ दक्षिणार्द्धभरतकूटस्वरूपं पृच्छन्नाह
कहिणं मते ! वेअड्डे पथए वाहिणभरहकूले णामं कूडे पण्णते?, गो. खंडप्पवायकूडस्स पुरच्छिमेण सिद्धाययणकूडस्स पश्चच्छिमेणं एत्थ णं वेअपचर दाहिणभरहकूडे णामं कूडे पण्णत्ते, सिद्धाययणकूडप्पमाणसरिसे जाव तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमजसदेसभाए एत्थ णं महं एगे पासायडिंसए पण्णत्ते, कोसं उर्दू उच्चत्तेणं अद्धकोस विक्खंभेणं अम्भुमायमूसियपहसिए जाव पासाईए ४, तस्स णं पासायवढंसगस्स बहुमज्झदेसभाए एत्व गं महं एगा मणिपेढिआ पण्णता, पंच धणुसयाई आयामक्क्सिभेणं अढाइल्याहिं धणुसयाई पाहलेणं सक्षमणिमई, तीसे णं मणिपेढिआए उप्पि सिंहासणं पण्णत्त, सपरिवार भाणियचं, से केणद्वेणं मते ! एवं बुबह-दाहिणभरहकूले २१, गो०। दाहिणभरहकूडे णं दाहिणभरहे णाम देवे महिडीए जाव पलिओवमट्टिईए परिवसइ, से ण तत्व पाउण्डं सामाणिअसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्डं परिसाणं सत्तहं अणिवाणं सत्तण्हं
00000000000000000000000
eseseseseseseeeeeeeee
अनुक्रम
[१४]
॥८२॥
~175