________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार -,-----------------------
----------- मूलं - पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
पणं,बहि विरिपरफलादि.
श्रीजम्बू- द्वीपशा- न्तिचन्द्री
*
या चिः
अथवा 'शास्तुःप्रामाण्ये शाखप्रामाण्य मिलि आधसम्बन्धस्यैव प्रामाण्यग्रहार्थमपरसम्बन्धनिरूपणं, बहिलिदिपरम- अनुयोगतस्याः सत्त्वानुग्रहैकमवृत्तिमन्तो भगवन्तो जातूपेयानुपयोगि भापते, भगवचाभावादिति, अथवा योगा-अवसर, ततः फलादि. प्रस्तुतोपाजस दाने कोऽवसर इति ?, उच्यते, ज्याङ्गस्याङ्गार्थानुवादकतयाऽङ्गस्य सामीप्येन वर्तमानाब एवैतदीयाजस्था-11 बसरः स एवास्थापीति, तत्रावसरसूचिका इमा गाथा:-"तिवरिसपरियायम्स र भाचारपकप्पनाममान । किसस्स यसर्म सूअगडं नाम अंगति ॥१॥दसकष्पव्यवहारा संवच्छरपणगदिक्खियस्लेव । वाणं समवाजोविना अंगे । बहवासस्स ॥२॥दसषासस्स विवाहो एगारसवासगस्स य इमे छ । खुद्धियविमाणमाई अमायणा पंच नावका MES बारसवासस्स सहा अरुणोवायाइ पंच अजायणा । तेरसवासस्त्र तहा उहाणमुबाइया परोपाचजबसवासास बहा जासीविसभावणं जिणा विति ॥ पण्णरसवासगस्स व विडीविसभावणं तहव ॥५॥ सोलसवासाईसु यमुत्तरहिस। जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥६॥ एणवीसगस्स विडीवाओ तुषार बनण्यबीसवरिसो अणुवाई सव्वसुत्तस्स ॥७॥" ईति, अन पचवस्तुकसूत्रे दशवर्षपर्यायस्य साधोः भगवन्यमहाडक्सरख
॥३॥ १० ए०० म० स्था० स० व्या हि ५ अ० ५ सयो । माशी हि. चार महास्व. जो. पहिलाच सर्वभुतं |
प्रास्ताविक-कथनं, आगम-अनुज्ञा एवं दीक्षा-पर्याय
~17~