________________
आगम
(१८)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम [१३]
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र - ७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचि
॥ ७१ ॥
Jan Ekemiintena
पडमवरवेड्याओ अद्धजोजणं उद्धं उच्चणं पञ्च धणुसबाई विक्संभेणं पवयसमियाओ आयामेणं वण्णओ पेयो, वणसंडावि पठमबरवेइयासमगा आयामेणं वण्णओ । विवाहरसेटीणं भंते! भूमीणं केरिसए आयारभावपडोयारे पण्णत्ते ?, गोजमा ! बहुस मरमणिजे भूमिभागे पण्णत्ते से जहा णाम ए आलिंगपुक्खरेइ वा जाव णाणाविह पंचबण्णेहिं मणीहिं तणेहिं उवसोभिए, जहाकित्तिमेहिं चेव अकिन्तिमेहिं चैव तत्थ णं दाहिणिल्लाए विजाहरसेटीए गगणवहभपामोक्खा पण्णासं विज्ञाहरणगरावासा पण्णत्ता, उत्तरिल्लाए विजाइरसेढीए रहनेउरचकवालपामोक्खा सहि विजाहरणगरावासा पष्णता, एवामेव सपुचावरेणं दाहिणिल्लाए उत्तरिहाए विज्जाहरसेडीए एगं दसुतरं विज्जाहरणगरावासस्यं भवतीतिमवखायं, ते विज्चाहरणगरा रिद्धत्थिमियसमिद्धा पमुइयजाणवया जाव पडिरुवा, तेसु णं विज्जाहरणगरेषु विज्जाहररायाणो परिवसंति महयाहिमवंतमलयमंदरम हिंदूसारा रायवण्णओ भाणि । विजाहरसेढीणं भंते! मणुआणं केरिसए आयारभावपडोयारे पण्णत्ते गोयमा ! ते णं मणुआ बहुसंघयणा बहुसं ठाणा बहुउयतपाना बहुआउपावा जाव सखदुक्खाणमंत करेंति, तासि णं विजाहरसेढीणं बहुसमरमणिजाओ भूमिभागाओ बेअद्धस्स पश्चयस्स उभओ पासेिं दस दस जोअणाई उद्धं उप्पइत्ता एत्थ णं दुबे आभिओगसेढीओ पण्णत्ताओ पाईणपढीणाययाओ उदीणदाहिणविच्छिष्णाओ दस दस जोजणा विक्खंभेणं पद्ययसमियाओ आयामेणं उभओ पासिं दोहिं पडमवरचेइयाहि दोहि अ वणर्सदेहिं संपरिक्खिताओ वण्णओ दोहवि पडयस मियाओ आयामेणं, अभिओगसेदीर्ण भंते । केरिसए आयारभावपडोयारे पण्णत्ते !, गोमा ! बहुसमरमणि भूमिभागे पण्णत्ते जाव तहिं उबसोमिए वण्णाई जाव वणाणं सद्दोति, तासि णं अभिओगढीणं तत्थ तत्थ देसे तहिं नहिं जाव वाणमंतरा देवा य देवीओ अ आसयति सयंति जाब फलवित्तिविसेसं पचणुभवमाणा
F Frale & Pune Cy
~ 153 ~
repesea
१वक्षस्कारे वैताढ्यखरूपं सू. १२
॥ ७१ ॥