________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [8], ------------------------
------ मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
बलcare
प्रत
सूत्रांक
[११]
श्रीजम- बीकारकारणास्थिनिचयात्मकानि येषां ते तथा, तथा बहूनि-समचतुरस्रादीनि संस्थानानि-विशिष्टावयवरचनात्मकशरी-श्वक्षस्कारे द्वीपशा- राकृतयो येषां ते तथा, बहवो-नानाविधा उच्चत्वस्य-शरीरोच्छ्यस्य पर्यवा:-पञ्चधनुःशतसप्तहस्तमानादिका विशेषा बेताबखन्तिचन्द्रीयेषां ते तथा बहवः आयुष:-पूर्वकोटिवर्षशतादिकाः पर्यवा-विशेषा येषां ते तथा, बहूनि वर्षाणि आयुः पालयन्ति,
| रूपंसू.१२ IN पालयित्वा अपिः संभावनायां एके-केचन निरयगतिगामिनः-नरकगतिगन्तारः एवमप्येकके तिर्यग्गतिगामिनः अप्ये॥७॥ कके मनुजगतिगामिनः अप्येकके देवगतिगामिनः अप्येकके सियन्ति-सकलकर्मक्षयकरणेन निष्ठिता भवन्ति बुद्ध-1॥
न्ते-केवलालोकेन वस्तुतत्त्वं जानन्ति मुच्यन्ते भवोपमाहिकाशेभ्यः परिनिर्वान्ति-कर्मकृततापविरहाच्छीतीभवन्ति, | किमुकं भवति? -सर्वदुःखानामन्तं कुर्वन्ति, इदं च सर्व स्वरूपकथनं अरकविशेषापेक्षया नानाजीवनपेक्ष्य मन्तव्यं, | अन्यथा सुषमासुषमादावनुपपन्न स्यात् । अधास्य सीमाकारी ताब्यगिरिः वास्तीति पृच्छति
कहिणं भंते! जंबुद्दीवे २ भरे वासे वेबद्धे णामं पम्बए पण्णते?, गो! उत्तरदभरहवासस्स दाहिणणं दाहिणभरहवासस्स उत्तरेणं पुरस्थिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्यिमलवणसमुदस्स पुरथिनेणं एत्थ णं जंबुद्दीवे २ भरहे वासे वेगवे णामं पाए पण्णसे, पाईणपसीणावए उदीणवाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोटीए पुरथिमि सवणसगुर पुढे पञ्चत्थि- ॥७ ॥ मिल्लाए कोडीए पञ्चत्विमिडं लवणसमुदं पुढे, पणवीसं जोयणाई उद्धं सच्चत्तेणं छस्सकोसाई जोगणाई उहेणं पण्णास जोजणाई विक्छभेणं. ५०, तस्स बाहा पुरयिमपञ्चस्थिमेणं चचारि अवासीए जोयणसए सोलम य पीतामा जोस अद्धभाग
अनुक्रम [१२]
VAATEEKRI
अथ दक्षिणार्धभरतक्षेत्रस्य सीमाकारी वैतादयगिरि स्वरुपम् वर्ण्यते
~151