________________
आगम
(१८)
प्रत
सूत्रांक
[११]
दीप
अनुक्रम
[१२]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [११]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपा - न्तिचन्द्री
या वृचिः
॥ ६९ ॥
JE(intemat
विवक्षितेषी विवक्षितेषुगुणे पुनः पद्गुणे विवक्षितजीवावर्गयुते च यो राशिः स धनुःपृष्ठवर्ग इति व्यपदिश्यते, तस्माच्च वर्गमूले लब्धाना कलानां १९ भागे लब्धं योजनानि, अवशिष्टं कलाः, तथाहि दक्षिणभरतार्थेषुकलाः ४५२५, अस्य वर्ग: २०४७५६२५, अयं षड्गुणः १२२८५३७५० अथ दक्षिणभरतार्द्धस्य जीवावर्गः ३४३०८०९७५००, अनयोयुतिः ३४४३०९५१२५०, धनुःपृष्ठवर्गोऽयं, अस्य वर्गमूले लब्धं कलाः १८५५५५, शेषं कलांशाः २९३२२५, छेदकराशिरधस्तात् ३७१२१०, कलानां १९ भागे योजन ९७६६ कला १, ये च वर्गमूलावशिष्टाः कठांशास्तद्विवक्षयां च सूत्रकृता कलाया विशेषाधिकत्वमभ्यधायि, आह एवं जीवाकरणेऽपि वर्गमूलावशिष्टकलांशानां सद्भावात् तत्राप्युक्तकलानां साधिकत्वप्रतिपादनं न्यायप्राप्तं कथं नोक्तमिति, उच्यते, सूत्रगतेवैचित्र्यादविवक्षितत्वात्, 'विवक्षाप्रधानानि हि सूत्राणी 'ति, एवं वैताढ्यादिधनुःपृष्ठेष्वपि भाव्यं यावद्दाक्षिणात्य विदेहार्द्धधनुः पृष्ठं, एवमुत्तरत उत्तरैराव| तार्द्धधनुःपृष्ठं यावदुत्तरार्द्धविदेहधनुः पृष्ठमपीति, अत्र च दक्षिणभरतार्थे बाहाया असम्भवः अथ दक्षिणभरतार्थ स्वरूपं पृच्छन्निदमाह-'दाहिणदे'त्यादि, दक्षिणार्द्ध भरतस्य भगवन्! कीदृशः आकारस्य स्वरूपस्य भावा:- पर्यायास्तेषां प्रत्यवतारः प्रादुर्भावः प्रशप्तः १, कीदृशः प्रस्तुतक्षेत्रस्य स्वरूपविशेष इति भावः, भगवानाह - गौतम ! भरतस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः 'से जहाणामए आलिंगपुक्खरेइ वे'त्यादिको बहुसमत्ववर्णकः सर्वोऽपि ग्राह्यः यावन्नानाविधपञ्चवर्णैः मणिभिस्तृणैश्चोपशोभितः, तद्यथेत्युपदर्शने, किंविशिष्टैर्मणिभिस्तृणैश्च १- कृत्रिमैः क्रमेण शिल्पि
Fu P&P Use Oy
~ 149~
१वक्षस्कारे दक्षिणभर
तार्थ सू. ११
॥ ६९ ॥