________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
------ मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
[११]
दीप
Recenecesseeeeeees
रासिर्विवक्षितक्षेत्रस्य जीवावर्ग इत्युच्यते, अस्माच्च मूले गृह्यमाणे यल्लभ्यते तज्जीवाकलामानं, तस्य चैकोनविंशत्या भागे योजनराशि शेषश्च कलाराशिः, तत्र जीवादिपरिज्ञानं चेषुपरिमाणपरिज्ञानाविनाभावि, तच्चन परिपूर्णयो-101 जनसंख्या किन्तु कलाभिः कृत्वा सातिरेकमिति विवक्षितक्षेत्रादेरिपुः सवर्णनाथं कलीक्रियते, सच कलीकृतादेव जम्बूद्वीपच्यासात् सुखेन शोधनीय इति मण्डलक्षेत्रव्यासोऽपि १ शून्य ५ रूपः कलीकरणायकोनविंशत्या गुण्यते, जातः १९ शून्यः ५, ततो दक्षिणभरतार्थेषोः साष्टत्रिंशद्विशतयोजन मितस्य कलीकृतस्य प्रक्षिप्तोपरितनकलात्रिकस्य ४५२५ रूपस्य शोधने जातः १८९५४७५, ततश्च दक्षिणा षुणा ४५२५ रूपेण गुण्यते जातः, ८५७७०२४३७५, अयं चतुर्गुणः ५४३०८०९७५००, एष दक्षिणभरतार्द्धस्य जीवावर्गा, एतस्य वर्गमूलानयनेन लब्धाः कलाः १०५२२४,18 शेष कलांशाः १६७३२४, छेदराशिरषः १७०४४८, लब्धकलानां १९ भागे योजन ९७४७ कलाः १२, इवं दक्षिणभरतार्बजीचा, एवं वैताब्यादिजीवास्वपि भाव्य, यावद्दाक्षिणात्यविदेहार्द्धजीवा, एवमुत्तररावतार्द्धजीवा यावदुत्तरार्ज-18 विदेहजीवापीति । अथ दक्षिणभरतार्द्धस्य धनुःपृष्ठं निरूपयति-तीसे धणुप?' इत्यादि, तस्याः अनन्तरोकाया जीवाया दक्षिणतो-दक्षिणस्यां दिशि लवणदिशीत्यर्थः धनुःपृष्ठं अधिकारात् दक्षिणभरतार्द्धस्येति, यद्वा प्राकृतत्वा-18 लिङ्गव्यत्यये तीसे इति तस्य-दक्षिणार्श्वभरतस्येति व्याख्येयं, नव योजनसहस्राणि षट्पष्टपधिकानि सप्त च योजनशतानि एक कोनविंशतिभागं योजनस्य किञ्चिद्विशेषाधिक परिक्षेपेण-परिधिना प्रज्ञप्त, अत्र करणभावना यथा
अनुक्रम [१२]
SHEle
immitraryaru
~148~